________________
रिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा - परिमण्डलसंस्थान परिणता वलयवत्, वृत्तसंस्थानपरिणताः कुलालचक्रादिवत् त्र्यत्रसंस्थान परिणताः शृङ्गाटकादिवत् चतुरस्रसंस्थान परिणताः कुम्भिकादिवत्, आयतसंस्थानपरिणता दण्डादिवत्, एतानि च परिमण्डलादीनि संस्थानानि घनप्रतरभेदेन द्विविधानि भवन्ति, पुनः परिमण्डलमपहाय शेषाणि ओजः प्रदेशजनितानि युग्मप्रदेशजनितानीति द्विधा, तत्रोत्कृष्टं परिमण्डलादि सर्वमनन्ताणुनिष्पन्नमसङ्खयेय प्रदेशावगाढं चेति प्रतीतमेव, जघन्यं तु प्रतिनियतसङ्ख्यपरमाण्वात्मकम्, अतो नानिर्दिष्टं ज्ञातुं शक्यते इति विनेयजनानुग्रहाय तदुपदर्श्यते तत्रौजः प्रदेशप्रतरवृत्तं पञ्चपरमाणु निष्पन्नं पञ्चाकाशप्रदेशावगाढं च तद्यथा - एकः परमाणुर्मध्ये स्थाप्यते, चत्वारः क्रमेण पूर्वादिषु चतसृषु दिक्षु, स्थापना
०
युग्मप्रदेशप्रतरवृत्तं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च तत्र निरन्तरं चत्वारः परमाणवश्चतुर्थ्याकाशप्रदेशेषु रुचकाकारेण व्यवस्थाप्यन्ते, ततस्तत्परिक्षेपेण शेषा अष्टौ
ओजःप्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च तचैवं तत्रैव पञ्चप्रदेशे प्र- 0000 तरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्टादधस्ताच्च एकैकोऽणुरवस्थाप्यते, तत एवं ००० सप्तप्रदेशं भवति , युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तचैवं - पूर्वोक्तद्वा. दशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये चत्वारश्चत्वारः परमाणव इति १॥ ओजः प्रदेशं प्रतरत्र्यखं त्रिप्रदेशं
००
Jain Education anal
For Personal & Private Use Only
० O ०
०
lahelibrary.org