________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥४८॥
द्विधनुःसहस्रप्रमाणं, चत्वारि गव्यूतानि योजनं, इदं च वितस्त्यादि उच्छ्याङ्गुलापेक्षया द्रष्टव्यं, शरीरप्रमाणस्य
१ प्रज्ञापपरिचिन्त्यमानत्वात् , तथा अस्तीति निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते, ततोऽयमर्थः-सन्त्येके के- नापदे प|चन महोरगा अङ्गुलमपि शरीरावगाहनया भवन्ति, तथा सन्येके केचन येऽङ्गुलपृथक्त्विका अपि, अङ्गुलपृथक्त्वं
रिसर्प. | विद्यते येषां ते अङ्गुलपृथक्त्विकाः, “अतोऽनेकखरात्" इति इकप्रत्ययः, तेऽपि शरीरावगाहनया भवन्ति, अङ्गुल- (सू.३५) पृथक्त्वमानशरीरावगाहना अपि भवन्तीति भावः, एवं शेषसूत्राण्यपि भावनीयानि । 'ते णं' इत्यादि, ते अनन्तरोदितखरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते, स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथाभवखाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते इत्याशङ्कायामाह-'ते नत्थि इहं' इत्यादि, 'ते' | यथोक्तखरूपा महोरगा 'इह' मानुषे क्षेत्रे 'नस्थिति' न सन्ति, किन्तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगयोंदिषु स्थलेषुत्पद्यन्ते न जलेषु, स्थूलतरत्वात् , तत इह न दृश्यन्ते। 'जे यावन्ने तहप्पगारा' इति, येऽपि । चान्ये अङ्गुलदशकादिशरीरावगाहनमानास्तथाप्रकाराः सन्ति तेऽपि महोरगा ज्ञातव्याः । उपसंहारमाह-'सेत्तं' इत्यादि, 'ते समासओ' इत्यादि प्राग्वद्भावनीयम्। एतेषामपि दश जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि।
॥४८॥ एतेषामपि च यत् शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीपुनर्पसकानामल्पबहुत्वं तजीवाभिगमटीकातो भावनीयम् । उर परिसवक्तव्यतोपसंहारमाह-'सेत्तं उरपरिसप्पा'। अधुना भुजपरिसनभिधित्सुराह-सुगम, नवरं ये भुज
dan Education International
For Personal & Private Use Only
www.jainelibrary.org