________________
परिसर्पविशेषा अप्रतीतास्ते लोकतोऽवसेयाः। अमीषां च नव जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि भव|न्ति, यत्पुनः शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानामल्पबहुत्वं तज्जीवाभिगमटीकातो वेदितव्यं 'सेत्तं' इत्यादि । सम्प्रति खचरपञ्चेन्द्रियतिर्यग्योनिकानभिधित्सुराह
से किं तं खहयरपंचिंदियतिरिक्खजोणिया ?, खहयरपंचिंदियतिरिक्खजोणिया चउविहा पं०, तं०-चम्मपक्खी लोमपक्खी समुग्गपक्खी विययपक्खी, से किं तं चम्मपक्खी ?, चम्मपक्खी अणेगविहा प०, तं०-वग्गुली जलोया अडिल्ला भारंडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिया पक्खिविरालिया, जे यावन्ने तहप्पगारा, सेत्तं चम्मपक्खी । से किं तं लोमपक्खी ?, लोमपक्खी अणेगविहा प०, तं-ढंका कंका कुरला वायसा चक्कागा हंसा कलहंसा रायहंसा पायहंसा आडा सेडी बगा बलागा पारिप्पवा कोंचा सारसा मेसरा मसूरा मयुरा सत्तहत्था गहरा पोंडरिया कागा कामिंजुया वंजुलगा तित्तिरा वट्टगा लावगा कवोया कविंजला पारेवया चिडगा चासा कुकुडा सुगा बरहिणा मयणसलागा कोइला सेहा वरिल्लगमाइ, सेत्तं लोमपक्खी । से किं तं समुग्गपक्खी ?, समुग्गपक्खी एगागारा पन्नत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवन्ति, सेत्तं समुग्गपक्खी । से किं तं विययपक्खी ?, विययपक्खी एगागारा पन्नत्ता, ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवन्ति, सेत्तं विययपक्खी । ते समासओ दुविहा प०, तं०-समुच्छिमा य गब्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सत्वे नपुंसगा,तत्थ णं जे ते गब्भवतिया ते णं तिविहा प०, तं०-इत्थी पुरिसा नपुंसगा। एएसिणं एवमाइ
प्र.९ Jain Education
anal
For Personal & Private Use Only
linelibrary.org