SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ काकारवेष्टितं कर्वटम् , अर्द्धतृतीयगव्यूतान्त मान्तररहितं मडम्बम्, 'पट्टणत्ति' पट्टनं पत्तनं वा, उभयत्रापि | प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत् पट्टनं, यत्पुनर्शकटै|टकैनौंभिर्वा गम्यं तत् पत्तनं, यथा भृगुकच्छं, उक्तं च-"पत्तनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पट्टनं तत्प्रचक्षते ॥१॥" द्रोणमुखं-बाहुल्येन जलनिर्गमप्रवेशम् , आकरो हिरण्याकरादिः, आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधोयात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्ठानं नगरं । 'एएसिणं' इत्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ पंति' एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेषु आसालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासंख्येयमागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतचोत्पादप्रथमसमये वेदितव्यं, उत्कर्षतो द्वादश योजनानि, तदनुरूपं द्वादशयोजनप्रमाणदैर्ध्यानुरूपं 'विक्खंभवाहल्लेणं' ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं समाहारो द्वन्द्वः तेन, विष्कम्भो-विस्तारः बाहल्यं-स्थूलता, भूमी 'दालित्ता णं' विदार्य समुपतिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते इति भावः, सा चासंज्ञिनी-अमनस्का, संमूछिमत्वात् , मिथ्यादृष्टिः, साखादनसम्यक्त्वस्यापि तस्या(अ)संभवात् , अत एवाज्ञानिनी अन्तर्मुहूर्तायुरेव कालं करोति, तदेवं ग्रन्थान्तर्गतं सूत्रं पठित्वा सूत्रकृत् सम्प्रति उपसंहारमाह-'सेत्तं आसालिया'॥ सम्प्रति महोरगानभिधित्सुराहसे किं तं' इत्यादि सुगम, नवरं वितस्तिदशाङ्गुलप्रमाणा, रनिहस्तः, कुक्षिर्द्विहस्तमानः, धनुश्चतुर्हस्तं, गव्यूतं | 599999999 Jain Education.immelanal For Personal & Private Use Only MODhelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy