SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ नेरइयाणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गो०! छल्लेस्सा-कण्ह० जाव सुक्कलेसा, संमुच्छिमपंचेंदियतिरिक्खजोणियाणं पुच्छा, गो० ! जहा नेरइयाणं, गब्भवक्कंतियपंचेंदियतिरिक्खजोणियाणं पुच्छा, गो० ! छल्लेसा कण्ह० जाव सुक्कलेसा, तिरिक्खजोणिणीणं पुच्छा, गो०! छल्लेसा एयाओ चेव । मणसाणं पुच्छा, गो.! छल्लेसा एयाओ चेव, संमुच्छिममणुस्साणं पुच्छा, गो० ! जहा नेरइयाणं, गब्भवतियमणुस्साणं पुच्छा, गो० ! छल्लेसाओ तं०-कण्ह० जाव सुक्कलेसा, मणुस्सीणं पुच्छा, गो० ! एवं चेव । देवाणं पुच्छा, गो० ! छ एयाओ चेव, देवीणं पुच्छा, गो० ! चत्तारि कण्ह० जाव तेउलेस्सा, भवणवासीणं भंते ! देवाणं पुच्छा, गो० ! एवं चेव, एवं भवणवासिणीणवि, वाणमंतरदेवाणं पुच्छा, गो०! एवं चेव, वाणमंतरीणवि, जोइसियाण पुच्छा, गो० ! एगा तेउलेसा, एवं जोइसिणीणवि । वेमाणियाणं पुच्छा, गो० ! तिन्नि, तं०-तेउ० पम्ह० सुक्कलेस्सा, वेमाणिणीणं पुच्छा, गो० ! एगा तेउलेस्सा (सूत्रं २१५) एतेसि णं भंते ! जीवाणं सलेस्साणं कण्हलेसाणं जाव सुक्कलेस्साणं अलेस्साण य कयरे २ अप्पा वा ४१, गो० सवत्थोवा जीवा सुक्कलेस्सा पम्हलेस्सा संखेजगु० तेउलेस्सा संखेजगु० अलेस्सा अणंतगु० काउलेसा अणंतगु० नीललेसा विसेसाहिया कण्हलेसा विसेसाहिया सलेस्सा विसेसाहिया (सूत्रं २१६) 'कइ णं भंते ! लेसाओ' इत्यादि, कः पुनरस्य सूत्रस्य सम्बन्ध इति चेद् ?, उच्यते, उक्तं प्रथमोद्देशके 'सलेसा णं भंते ! नेरइया' इत्यादि इह तु ता एव लेश्याश्चिन्त्यन्ते 'कइ लेसा' इति, तत्र लेश्याः प्राग्निरूपितशब्दार्थाः 'कइ'त्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy