________________
प्रज्ञापनाया: मलयवृत्ती.
१७लेश्यापद उद्दशः
तेजोलेश्योक्तप्रकारेण पालेश्याऽपि वक्तव्या, किमविशेषेण सर्वेष्वपि?, नेत्याह-'नवरं जेसिं अत्थि' इति नवरम्- अयं विशेषः येषां पद्मलेश्याऽस्ति तेष्वेव वक्तव्या, न शेषेसु तत्र पञ्चेन्द्रियतिरश्चां मनुष्याणां वैमानिकानां चास्ति न शेषाणामिति तद्विषयमेवैतस्याः सूत्रं, शुक्ललेश्याऽपि तथैव वक्तव्या यथा पद्मलेश्या, साऽपि येषामस्ति तेषां वक्तव्या सर्वमपि सूत्रं तथैव यथौघिकानां गम उक्तः, पद्मलेश्या शुक्ललेश्या च येषामस्ति तान् साक्षादुपदर्शयति–'नवरं पम्हलेससुक्कलेसाओ' इत्यादि सुगमं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य प्रथम शकः समाप्तः॥
॥३४॥
99999999999
enteroineeeeeeeee
उक्तः षड्द्वाराद्यर्थाभिधायी प्रथम उद्देशकः, अधुना द्वितीय उद्देशक उच्यते, तत्र चेदमादिसूत्रम् कइ णं भंते ! लेसाओ पन्नत्ताओ?, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा–कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेस्सा (सूत्रं २१४) नेरइयाणं भंते ! कइ लेसाओ पन्नत्ताओ?, गो० ! तिन्नि, तं०-किण्ह० नील. काउलेसा । तिरिक्खजोणियाणं भंते ! कइ लेस्साओ पन्नत्ताओ?, गो० ! छल्लेसाओ पं०, तं०-कण्हलेस्सा जाव सुक्कलेसा । एगिदियाणं भंते ! कइ लेसाओ पं०, गो० चचारि लेसाओ प०, तं०-कण्ह० जाव तेउलेसा । पुढविकाइयाणं भंते ! कइ लेसाओ पं०१, गो०! एवं चेव, आउवणस्सइकाइयाणवि एवं चेव, तेउवाउबेइंदियतेइंदियचउरिंदियाणं जहा
॥३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org