SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय. वृत्ती . ३ अल्पबहुत्वपदे विशेषेण देवानामल्प.सू.८४ ॥१५॥ 929202090090000000 द्वयरूपे असङ्ख्येयगुणाः, तद्धि बहूनां व्यन्तराणां खस्थानं ततस्तत्संस्पर्शिनो बहव इत्यसङ्ख्येयगुणाः, अधोलोके सङ्ख्ये| यगुणाः, अधोलौकिकग्रामेषु तेषां खस्थानभावात् बहूनामधोलोके क्रीडार्थ गमनभावात् , तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणाः, तिर्यग्लोकस्य तेषां खस्थानत्वात्। एवं व्यन्तरदेवीविषयमप्यल्पबहुत्वं वक्तव्यं । सम्प्रति ज्योतिष्कविषयमल्पबहुत्वमाह-क्षेत्रानुपातेन चिन्त्यमाना ज्योतिष्काः सर्वस्तोका ऊर्द्धलोके, केपाश्चिदेव मन्दरे तीर्थकरजन्ममहोत्सव|निमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तं च परेषां केषाञ्चिन्मन्दरादिपु क्रीडानिमित्तं गमनसंभवात् , तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्ख्येयगुणाः, तद्धि प्रतरद्वयं केचित् स्वस्थानस्थिता अपि स्पृशन्ति, प्रत्यासन्नत्वात् , अपरे वैक्रियसमुद्घातसमवहताः, अन्ये ऊर्तलोकगमनागमनभावतः, ततोऽधिकृतप्रतरद्वयस्पर्शिनः पूर्वोक्तभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, ये हि ज्योतिष्कास्तथाविधतीव्रप्रयत्नवैक्रियसमुद्घातेन समवहतास्त्रीनपि लोकान् खप्रदेशैः स्पृशन्ति ते स्वभावतोऽप्यतिवहव इति पूर्वोक्तेभ्यः सत्वेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वये वर्तमाना असोयगुणाः, यतो बहवोऽधोलौकिकग्रामेषु समवसरणादिनिमित्समधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवश्चाधोलोकात् ज्योतिष्केष समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ततो घटन्ते पूर्वोक्तभ्योऽसमयेयगुणाः, तेभ्यः सत्येयगुणा अधोलोके. बहुनामधोलोके क्रीडानिमित्तमधोलौकिकग्रामेषु समवसरणादिषु चिरकालावस्थानात्, तेभ्योऽसङ्ख्येयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां खस्थानत्वात् । एवं ॥१५०॥ Cccccio Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy