________________
जगउवरिमगेविजगविजयवेजयंतजयंतअपराजितसवसिद्धदेवा य संतरंपि उववजंति निरंतरंपि उववजंति । सिद्धाणं भंते ! किं संतरं सिझंति निरंतरं सिझंति ?, गोयमा ! संतरंपि सिझंति निरंतरंपि सिझंति ॥ (सूत्रं १२५) नेरइया णं भंते ! किं संतरं उबद्दति निरंतरं उच्वति ?, गोयमा ! संतरंपि उव्वदंति निरंतरपि उव्वदंति, एवं जहा उववाओ भणिओ तहा उच्वट्टणापि सिद्धवजा भाणियवा जाव वेमाणिया, नवरं जोइसियवेमाणिएसु चयणंति अहिलावो कायवो ॥ दारं ॥ (मनं १२६ )
'नेरइया णं भंते ! किं संतरं उववजंति' इत्यादि, पाठसिद्धं, प्रागुक्तसूत्रार्थानुसारेण भावार्थस्य सुप्रतीतत्वात् । गतं तृतीयं द्वारं । अधुना चतुर्थमाहनेरइया णं भंते ! एगसमएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिनि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति एवं जाव अहेसत्तमाए । असुरकुमारा णं भंते ! एगसमएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा, एवं नागकुमारा जाव थणियकुमारावि भाणियबा । पुढविकाइया णं भंते ! एगसमएणं केवइया उववज्जति ?, गोयमा ! अणुसमयं अविरहियं असंखेजा उववअंति, एवं जाव वाउकाइया । वणस्सइकाइया णं भंते ! एगसमएणं केवइया उववजति ?, गोयमा! सहाणुववाइयं पडुच्च अणुसमयं अविरहिया अणंता उववजंति, परठाणुववाइयं पडुच्च अणुसमयं अविरहिया असंखेज्जा उववज्जति । बेइंदिया णं भंते ! केवइया एगसमएणं उववजंति ?, गोयमा! जहन्नेणं एगो वा दो वा तिन्निवा उक्कोसेणं संखेजा वा असंखेजावा, एवं तेइंदिया चउरिं
For Personal & Private Use Only
W
Jain Education International
anelibrary.org