________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥२८९ ॥
·
[ औदारिकवैक्रियाहारक तेजांस्य गुरुलघूनि द्रव्याणि ] इति वचनात् 'सुब्भिसदे' इति शुभशब्दः, 'दुन्भिसदे' इति अशुभशब्दः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां त्रयोदशं पदं समाप्तम् ॥ १३ ॥
अथ चतुर्दशं पदं ॥ १४॥
तदेवं व्याख्यातं त्रयोदशं पदमिदानीं चतुर्दशमारभ्यते तस्य चायमभिसम्बन्धः, इहानन्तरपदे गत्यादिलक्षणो जीवपरिणाम उक्तः सामान्येन, सामान्यं च विशेषनिष्ठम्, अतः स एव विशेषतः कश्चित् क्वचित् प्रतिपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकषायभावात् 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते' (तत्त्वा० अ० ९ सू० २ ) इति वचनात् प्रधानबन्धहेतुत्वाच्चादावेव विशेषतः कषायपरिणामप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रम् - कति णं भंते! कसाया पण्णत्ता, गो० ! चत्तारि कसाया पं० तं० – कोहकसाए माणकसाए मायाकसाए लोभकसाए, नेरइयाणं भंते! कतिकसाया पं० १, गो० ! चत्तारि कसाया पं० १, तं० – कोहकसाए जाव लोभकसाए, एवं जाव वेमाणियाणं । (सूत्रं १८६ ) कतिपतिट्ठिए णं भंते ! कोहे पं० १, गो० ! चउपतिट्ठिए कोहे पं० तं० – आयपतिट्ठिए परपतिहिए तदुभयपतिट्ठिए अप्पइट्ठिते, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं
Jain Education International
For Personal & Private Use Only
१४ कषा
यपदं
॥२८९ ॥
www.jainelibrary.org