SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ दंडओ। कति(हिं) णं भंते ! ठाणेहिं कोहुप्पत्ती भवति ?, गो०! चउहि ठाणेहिं कोहुप्पत्ती भवति, तं०-खेत्तं पडुच्च वत्) पडुच्च सरीरं पडुच्च उवहिं पडुच्च, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणवि मायाएवि लोभेणवि, एवं एतेवि चत्तारि दंडगा । (सूत्रं १८७) कतिविधे णं भंते ! कोधे पण्णत्ते?, गो०! चउबिहे कोहे पं०, तं०-अणंताणुबंधि कोहे अपच्चक्खाणे कोहे पच्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा (सूत्रं १८८) _ 'कइ णं भंते ! कसाया' इत्यादि, कति-कियत्सङ्ख्याकाः [कषायाः,]णमिति पूर्ववत् , भदन्त !-परमकल्याणयोगिन् । कषायाःप्रज्ञप्ताः,? 'कृष विलेखने' कृषन्ति-विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, औणादिक आयप्रत्ययो निपातनाच ऋकारस्य अकारः, यदिवा कलुषयन्ति-शुद्धखभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति | कषायाः पूर्ववत् आयप्रत्ययः निपातनाच कलुषशब्दस्य णिजन्तस्य कषायादेशः, उक्तं च-"सुहदुक्खबहुस्सइयं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुचंति ॥१॥" निर्वचनसूत्रं क्षुण्णार्थ, नैरयिकादिदण्डकसूत्रमपि सुगम, 'कइपइट्ठिए णं भंते!' इत्यादि, कतिषु-कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः?, भगवानाह-चतुष्प्रतिष्ठितः, तद्यथा-आत्मप्रतिष्ठित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति?-खयमाचरितस्य ऐहिकं प्रत्यपायमवबुध कश्चिदात्मन एवोपरि क्रुध्यति तदा आत्मप्रतिष्ठितः क्रोध Caeeeeeeeeeeeeeee dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy