________________
|
मणस्साणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! सीयावि जोणी उसिणावि जोणी सीतोसिणावि जोणी ॥ संमुच्छिममणुस्साणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! तिविहा जोणी ॥ गब्भवतियमणुस्साणं भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी ?, गोयमा ! णो सीता० णो उसिणा० सीतोसिणा॥ वाणमंतरदेवाणं भंते! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीताणो उसिणा, सीतोसिणा जोणी ॥ जोइसियवेमाणियाणवि एवं चेव । एएसिणं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरेरहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा सीतोसिणजोणिया उसिणजोणिया असंखेजगुणा अजोणिया अणंतगुणा सीतजोणिया अणंतगुणा ॥ (सूत्रं १५०)। 'कतिविहा णं भंते! जोणी' इत्यादि, कतिविधा-कतिप्रकारा णमिति पूर्ववत् भदन्त ! योनिः प्रज्ञप्ता ?, अथ योनिरिति कः शब्दार्थः ?, उच्यते, "यु मिश्रणे" युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरप्रायोग्यपुदलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिः-उत्पत्तिस्थानं, औणादिको निप्रत्ययः, भगवानाह-गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता उष्णा शीतोष्णा, तत्र शीतस्पर्शपरिणामा शीता उष्णस्पर्शपरिणामा उष्णा शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा, तत्र नैरयिकाणां द्विविधा योनिः-शीता उष्णा च, न तृतीया शीतोष्णा, कस्यां पृथिव्यां का योनिरिति चेत्, उच्यते, रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपा
४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org