SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ H प्रज्ञापना- या मल- य०वृत्ती. ॥२१॥ तदा एकेन मम्देन द्वाभ्यां त्रिभिर्वा मन्दतरेण त्रिभिश्चतुर्भिर्वा मन्दतमेन पञ्चभिः षभिः ससभिरष्टभिर्वा, इहव्युत्क्रातदा एकन मन्दनवाचार जात्यादिनाम्नामाकर्षनियम आयुषा सह बध्यमानानामवसातव्यो न शेषकालं, कासांचित् प्रकृतीनां ध्रुवबन्धिनीत्या- तपदे दपरासां परावर्त्तमानत्वात् प्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् । इति श्रीमलयगिरिविरचितायां प्रज्ञापाना- आयुबन्धटीकायां व्युत्क्रान्त्याख्यं षष्ठं पदं समाप्तम् । भेदाः अल्पबहुत्वं वसू.१४५ SLUTSIDEREMOIRANSLATION *ORAPALESTERESTRA.ORASTRA ESTRATRASTRA-ORA-ORATRA । इति श्रीप्रज्ञापनासूत्रे श्रीमन्मलयगिरिसूरिवर्यविरचितं व्युत्क्रान्त्याख्यं षष्ठं पदं समाप्तम्॥ २१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy