________________
अथ सप्तममुच्छ्वासाख्यं पदं।
व्याख्यातं षष्ठं पदं, इदानीं सप्तममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुपपातविरहादयोऽभिहिताः, अस्मिन् पुनारकादिभावनोत्पन्नानां प्राणापानपर्याप्त्या पर्याप्तानां यथासंभवमुच्छ्रासनिःश्वासक्रियाविरहाविरहकालपरिमाणमभिधेयं, इत्यनेन संबन्धेनायातस्यास्येदमादिसूत्रम्- नेरइया णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! सततं संतयामेव आणमंति
वा पाणमंति वा ऊससंति वा नीससंति वा ॥ असुरकुमारा णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ?,गोयमा! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं सातिरेगस्स पक्खस्स आणमंति वा जाव नीससंति ॥ नागकुमारा णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स, एवं जाव थणियकुमाराणं ॥ पुढविकाइया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! वेमायाए आणमंति वा जाव नीससंति वा ॥ एवं जाव मणूसा ॥ वाणमंतरा जहा नागकुमारा ॥ जोइसिया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! जहन्नेणं मुहुत्त हुत्तस्स उक्कोसेणवि मुहुत्त हुत्तस्स जाव नीससंति वा ।। वेमाणिया णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा! जहनेणं मुहुत्त हुत्तस्स उक्कोसेणं
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only