________________
प्रज्ञापनाया: मल
यवृत्ती.
......
INIकपयायाः
॥१८॥
वेहिं छहाणवडिए, से तेणटेणं गोयमा ! एवं वुच्चइ नेरइयाणं नो संखेजा नो असंखेजा अणंता पजवा पन्नत्ता । (सूत्रं १०४) ५ पर्याय'नेरइयाणं भंते ! केवइया पजवा पन्नत्ता' इति, अथ केनाभिप्रायेणैवं गौतमः पृष्टवान् ?, उच्यते, पूर्व किल । पदे नारसामान्यप्रश्ने पर्यायिणामनन्तत्वात् पर्यायाणामानन्त्यमुक्तं, यत्र पुनः पर्यायिणामानन्त्यं नास्ति तत्र कथमिति पृच्छ
कपर्यायाः ति-'नेरइयाणं' इत्यादि, तत्रापि निर्वचनमिदम् 'अनन्ता' इति, अत्रैव जातसंशयः प्रश्नयति-से केणटेणं भंते !
सू. १०४ इत्यादि, अथ केनार्थेन-केन कारणेन केन हेतुना भदन्त ! एवमुच्यते-नैरयिकाणां पर्याया एवम्-अनन्ता इति ?, भगवानाह-गोयमा ! नेरइए नेरइयस्स दबट्टयाए तुल्ले, इत्यादि, अथ पर्यायाणामानन्यं कथं घटते इति पृष्टे तदेव पर्यायाणामानन्यं यथा युक्त्युपपन्नं भवति तथा निर्वचनीयं नान्यत् ततः केनाभिप्रायेण भगवतेवं निर्वचनमवाचि-नैरयिको नैरयिकस्य द्रव्यार्थतया तुल्य इति ?. उच्यते, एकमपि द्रव्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थ, तत्र यस्मादिदमपि नारकजीवद्रव्यमेकसङ्ख्याऽवरुद्धमिति नैरयिको नैरयिकस्य द्रव्यार्थतया तुल्यः, द्रव्यमे-|| वार्थो द्रव्यार्थः तद्भावो द्रव्यार्थता तया द्रव्यातया तुल्यः, एवं तावत् द्रव्यार्थतया तुल्यत्वमभिहितं, इदानी प्रदे-15॥ शार्थतामधिकृत्य तुल्यत्वमाह-'पएसट्टयाए तुले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमिति प्रदे-18 ॥१०॥ शार्थतयाऽपि नैरयिको नैरयिकस्य तुल्यः, प्रदेश एवार्थ प्रदेशार्थः तद्भावः प्रदेशार्थता तया प्रदेशाथेतया, कस्मादभिहितमिति चेत्, उच्यते, द्रव्यद्वैविध्यप्रदर्शनार्थ, तथाहि-द्विविधं द्रव्यं-प्रदेशवत् अप्रदेशवच, तत्र परमाणुरप्र
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org