________________
प्रज्ञापनाया: मलय० वृत्तौ.
॥२७५॥
चत्वारस्तृतीयं द्वौ, तत्र द्वितीयेन वर्गमूलेन चतुष्कलक्षणेन प्रथम वर्गमूलं पोडशलक्षणं गुण्यते जाताः चतुःषष्टिः,II १२ शरीएतावत्यः श्रेणयः परिगृह्यन्ते, अमुमेवार्थ प्रकारान्तरेण कथयति-'अहवण'मित्यादि अथवेति प्रकारान्तरे णमिति
रपदं वाक्यालङ्कारे अङ्गुलमात्रक्षेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो घनस्तावत्प्रमाणाः, इह यस्य | राशेर्यो वर्गः स तेन राशिना गुण्यते ततो घनो भवति, यथा द्विकस्याष्टी, तथाहि-द्विकस्य वर्गश्चत्वारस्ते विकेन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केन गुण्यन्ते ततश्चतुष्कस्य घनो भवति, तत्रापि सैव चतुःषष्टिरिति, प्रकारद्वयेऽप्यर्थाभेदः, इहायं गणितधर्मो यद्वहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदार्शतं, अन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अंगुलबिइयवग्गमूलं पढमवग्गमूलपडुप्पण्ण'मिति अन्ये त्वभिदधति-अङ्गुलमात्रक्षेत्रप्रदेशराशेः खप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावत्प्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेणयस्तावतीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि नैरयिकाणां बद्धानि वैक्रियशरीराणीति, मुक्तान्यौदारिकवत् । आहारकाणि बद्धानि न सन्ति, तेषां तल्लब्ध्यसम्भवात् । मुक्तानि पूर्ववत्, तैजसकामणानि बद्धानि वैक्रियवत् , मुक्तानि पूर्ववत् ।
AA ॥२७॥ असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पं०,गो! जहा नेरइयाणं ओरालियसरीरा भणिता तहेव एतेसिं भाणितवा, असुरकुमाराणं भंते ! केवइया वेउब्वियसरीरा पं० १, गो०! दुविहा पं०, तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं
Jain Education International
For Personal & Private Use Only
www.janelibrary.org