________________
प्रज्ञापनायाः मलय० वृत्ती.
॥४५॥
र्यग्योनिकपदेन सह विशेषणसमासः, चशब्दौ प्रत्येकं खगतानेकभेदसूचकौ, तदेवानेकभेदत्वं क्रमेण प्रतिपिपादयि-18| १ प्रज्ञापपुरिदमाह-से किं तं' इत्यादि, अथ के ते चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्रयोनिकाः, सूरिराह-चतुष्पदस्थलचर- नापदे चपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'एगखुरा' इत्यादि, तत्र प्रतिपदमेकः खुरः-शफो येषां ते एक
तुष्पदपञ्चे. खुराः-अश्वादयः, द्वौ द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः-उष्ट्रादयः, तथा चैकैकस्मिन् पदे द्वौ द्वौ शफौ दृश्यते, गण्डी
(सू. ३४) व-सुवर्णकाराधिकरणीस्थानमिव पदं येषां ते गण्डीपदाः-हस्त्यादयः, तथा सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदाः-श्वादयः, प्राकृतत्वाच सणप्फया इति सूत्रे निर्देशः । अधुना एतानेव एकखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिदमाह-से किं तं' इत्यादि, सुगमम् , नवरं ये केचिज्जीवमेदाः प्रतीतास्ते लोकतो बेदितव्याः। ते समासओ दुविहा पन्नत्ता' इत्यादि सूत्रं प्राग्वद् भावनीयम् , नवरमत्र जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि दश भवन्तीति वेदितव्यम् । अत्रापि च संमूछिमानां गर्भव्युत्क्रान्तिकानां च प्रत्येकं यत् शरीरादिद्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानां परस्परमल्पबहुत्वं तजीवाभिगमटीकातो वेदितव्यम् , 'सेत्तं चउप्पया' इत्यादि।
से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ?, परिसप्पथलयरपंचिंदियतिरिक्खजोणिया दुविहा पं०, तं०-उरप- ॥४५॥ रिसप्पथलयरपंचिंदियतिरिक्खजोणिया य भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया य । से किं तं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया!, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया चउबिहा पं०, तं०-अही अयगरा आसालिया
Jain Education interna ona
For Personal & Private Use Only
www.jainelibrary.org