________________
महोरगा ॥ से किं तं अही?, अही दुविहा पं०, तं०-दवीकरा य मउलिणो य, से किं तं दबीकरा, दहीकरा अणेगविहा पं०, तं०-आसीविसा दिहीविसा उग्गविसा भोगविसा तयाविसा लालाविसा उस्सासविसा नीसासविसा कण्हसप्पा सेदसप्पा काओदरा दज्झपुप्फा कोलाहा मेलिमिंदा सेसिंदा जे यावन्ने तहप्पगारा, सेत्तं दबीकरा । से किं तं मउलिणो ?, मउलिणो अणेगविहा पं० सं०-दिवागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणो मालिणो अही अहिसलागा वासपडागा जे यावन्ने तहप्पगारा, सेत्तं मउलिणो, सेत्तं अही । से किं तं अयगरा ?, अयगरा एगागारा प०, सेत्तं अयगरा । से किं तं आसालिया ?, कहि ण भंते! आसालिया संमुच्छति ?, गोयमा ! अंतो मणुस्सखित्ते अड्डाइजेसु दीवेसु निवाघाएणं पन्नरससु कम्मभूमिसु वाघायं पडुच्च पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसु वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु गामनिवेसेसु णगरनिवेसेसु णिगमनिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एएसिणं चेव विणासेसु एत्थ णं आसालिया संमुच्छति । जहन्नेणं अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोयणाई तयणुरूवं चणं विक्खंभवाहल्लेणं भूमींदालित्ता णं समुढेइ, असन्नी मिच्छदिट्टी अण्णाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से किं तं महोरगा?, महोरगा अणेगविहा पं०, तं०-अत्थेगइआ अंगुलंपि अंगुलपुहुत्तियावि वियथिपि वियत्थिपुहुत्तियावि रयणिपि रयणिपुहुत्तियावि कुच्छिपि कुच्छिपुहुत्तियावि ध[पि धणुपुहुत्तयावि गाउयंपि गाउयपुहुत्तयावि जोयणपि जोयणपुहुत्तयावि जोयणसयंपि जोयणसयपुहुत्तयावि जोयणसहस्संपि, ते णं थले जाता जलेवि
dain Education LLAL
For Personal & Private Use Only
Malainelibrary.org