________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥ ४६ ॥
चरंति थलेऽवि चरन्ति, ते णत्थि इहं, बाहिरएसु दीवेसु समुदयसु हवन्ति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा । ते समासओ दुविहा पं० तं०- संमुच्छिमा य गन्भवकंतिया य, तत्थ णं जे ते समुच्छिमा ते सवे नपुंसगा, तत्थ णं जे ते गन्भवकंतिया ते णं तिविहा पं०, तं० - इत्थी पुरिसगा नपुंसगा। एएसिणं एवमाइयाणं पञ्जत्तापञ्जत्ताणं उरपरिसप्पाणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमखायं, सेत्तं उरपरिसप्पा । से किं तं भुयपरिसप्पा १, भुयपरिसप्पा अणेगविहा प० तं० - नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पाइया, जे यावन्ने तहप्पगारा, ते समासओ दुविहा प० तं० - संमुच्छिमा य गन्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सधे नपुंसगा, तत्थ णं जे ते गव्भवकंतिया ते णं तिविहा पं० तं० - इत्थी पुरिसा नपुंसगा । एएसिणं एवमाइयाणं पञ्जत्तापत्ताणं भुयपरिसप्पाणं नव जाइकुल कोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खायं, सेतं भ्रुयपरिसप्पथलयरपंचिदियतिरिक्खजोणिया, सेत्तं परिसप्पथलयरपंचिदियतिरिक्खजोणिया । ( सू० ३५ )
अथ के ते परिसर्प स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः १, सूरिराह – परिसर्प स्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाः - द्विप्रकाराः प्रज्ञसाः, तद्यथा - 'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरः परिसर्पाः तेच ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ, तत्रोरः परिसर्पस्थल
Jain Education International
For Personal & Private Use Only
१ प्रज्ञापनापदे परिसर्पपश्च
न्द्रि.
(सू. ३५)
॥ ४६ ॥
www.jainelibrary.org