SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ दियतिरिक्खजोणिया य परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य । से किं तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया?, चउप्पयथलयरपंचिंदियतिरिक्खजोणिया चउव्विहा प०, तं०-एगखुरा विखुरा गंडीपदा सणप्फदा । से किं तं एगखुरा ?, एगखुरा अणेगविहा प०, तं०-अस्सा अस्सतरा घोडगा गद्दभा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावन्ने तहप्पगारा, सेत्तं एगखुरा । से किं तं दुखुरा, दुखुरा अणेगविहा प०, तं०-उद्या गोणा गवया रोज्झा पसुया महिसा मिया संबरा वराहा अया एलगरुरुसरभचमरकुरंगगोकन्नमादि जे यावन्ने तहप्पगारा, सेत्तं दुखुरा । से किं तं गंडीपया ?, गंडीपया अणेगविहा पं०, तं०-हत्थी हत्थीपूयणया मंकुणहत्थी खगा (ग्गा) गंडा जे यावन्ने०, सेत्तं गंडीपया । से किं तं सणप्फया ?, अणेगविहा पं०, तं-सीहा वग्घा दीविया अच्छा मरच्छा परस्सरा सियाला बिडाला सुणगा कोलसुणगा (ग्रं-५००) कोकंतिया ससगा चित्तगा चिल्लगा जे यावन्ने०, सेत्तं सणफया। ते समासओ दुविहा पं०, ०-समुच्छिमा य गम्भवक्कन्तिया य, तत्थ णं जे ते समुच्छिमा ते सत्वे नपुंसगा, तत्थ णं जे ते गब्भवतिया ते तिविहा पं०, तं०इत्थी पुरिसगा नपुंसगा । एएसिणं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं पञ्जत्तापञ्जताणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं । सेत्तं चउप्पयथलयरपंचिंदियतिरिक्खजोणिया । (मू० ३४) चत्वारि पदानि येषां ते चतुष्पदाः-अश्वादयः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्रयोनिकाश्च चतुष्पदस्थलचरपञ्चेन्द्रिय-12 तैर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्पन्तीति परिसर्पा-अहिनकुलादयः, ततः पूर्ववत् स्थलचरपञ्चेन्द्रियतै Jain Education Lonal For Personal & Private Use Only M againelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy