SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. ॥२३४॥ १५८ अवत्तत्वए अ २३ सिय चरिमाई च अचरिमेय अवत्तत्वयाई च २४ सिय चरिमाइं च अचरिमाइं च अवचबए य २५ सिय १०चरमाचरिमाइं च अचरिमाइं च अवत्तत्वयाइं च २६ । संखेजपएसिए असंखेजपएसिए अणंतपएसिए खंधे०, जहेब अढपएसिए चरमपदे तहेव पत्तेयं भाषियत्वं ।-परमाणुम्मि य तइओ पढमो तइओ य होति दुपएसे । पढमो तइओ नवमो एकारसमो य तिप द्विप्रदेशाएसे ॥१॥ पढमो तइओ नवमो दसमो एक्कारसो य बारसमो । भंगा चउप्पएसे तेवीसइमो य बोद्धवो ॥२॥ पढमो वइओ दीनां चरसत्तमनवदसइकारवारतेरसमो। तेवीसचउच्चीसो पणवीसइमो य पंचमए ॥३॥ विचउत्थपंचछठें पनरस सोलं च सत्तरद्वारं । मादितासू. वीसेक्कवीस बावीसगं च वजेज छटुंमि ॥४॥ विचउत्थपंचछर्ट पण्णर सोलं च सत्तरद्वारं । बावीसहमविहूणा सत्तपदेसंमि खंधम्मि ॥५॥ बिचउत्थ पंचछद्रं पण्णर सोलं च सत्तरहारं । एते वज्जिय भंमा सेसा सेसेसु खंधेसु ॥ (सूत्रं १५८) । 'परमाणपोग्गलेणं भंतेइत्यादि, अत्र प्रश्नसूत्रे षडविंशतिर्भङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यलक्षणानि, तेषां चैकैकसंयोगे प्रत्येकमेकवचनास्त्रयो भङ्गाः, तद्यथा-चरमोऽचरमोऽवक्तव्यकः, त्रयो बहुवचनेन, तद्यथा-चरमाणि १ अचरमाणि २ अवक्तव्यानि ३. सर्वसङ्ख्यया षट, द्विकसंयोगास्त्रयः, तद्यथा-चरमाचरमपदयोरेकः चरमावक्तव्यकपदयोद्वितीयः अचरमावक्तव्यकपदयोस्तृतीयः, एकैकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोगे एवं- ॥२३४॥ चरमचाचरमश्च, चरमश्चाचरमाश्च, चरपाश्चाचरमच, चरमाश्चाचरमाश्च, स्थापना । एवमेव चतुभेजी चरमावकव्य-13 पदयोः, एवमेवाचरमावक्तव्यपदयोः, सर्वसत्यया विकसंयोग द्वादश भङ्गाः, त्रिकसंयोगे एकवचनबहुवचनाभ्यामष्टी, For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy