________________
प्रज्ञापनायाः मलय० वृत्ती.
४ स्थितिपदे मनु ष्यव्यन्तरज्योतिष्कस्थितिःसू.९८ -९९-१००
॥१७४॥
मुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, अपज्जत्तमणुस्साणं पुच्छा गोयमा ! जहनेणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तमणुस्साणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई, संमुच्छिममणुस्साणं पुच्छा गोयमा ! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, गम्भवकंतियमणुस्साणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तयाणं पुच्छा गोयमा! जहनेणं अंतोमुहु उक्कोसेणं तिनि पलिओवमाइं अंतोमुहुत्तूणाई। (सू०९९)। वाणमंतराणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं पलिओवमं, अपज्जत्तयवाणमंतराणं देवाणं पुच्छा गोयमा जहश्रेणवि उकोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं पलिओवमं अंतोमुहुत्तूणं । वाणमंतरीणं देवीणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई उक्कोसेणं अद्धपलिओवमं, अपजत्तियाणं देवीणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तियाणं वाणमंतरीणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं अद्धपलिओवमं अंतोमुहत्तूणं । (सू०१००)। जोइसियाणं देवाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं, अपज्जत्तजोइसियाणं पुच्छा गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो अंतोमुहत्तूणो उक्कोसणं पालअविम वाससयसहस्समब्भहियं अंतोमुहुत्तूणं । जोइसिणीणं देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवमट्ठभागो उक्कोसेणं अद्धपलिओवमं पण्णासवाससहस्समन्भहियं, अपज्जतजोइसियदेवीणं पूच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतीमुहुर्स, पज्ज
हत्तूणं । वाणमंतरीण दवा
ण वि अंतोमुहुत्तं, पजातियाण
जोडसियाणं देवाणं पुच्छा गायन
॥१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org