________________
प्रज्ञापनाया: मलय० वृत्तौ.
॥२९॥
999999999900
प्रसिद्धश्चायमर्थः, तथा च नातिसन्निकृष्टमजनरजोमलादिकं चक्षुः पश्यतीति, उक्तं च-"अवरमसंखेजंगुलभागातो १५ इन्द्रिनयणवजाणं ॥ संखेजंगुलभागो नयणस्स" [जघन्यमसङ्ख्येयाङ्गलभागात् नयनवर्जाणां सङ्ख्येयो भागो नयनस्य इति, यपदे उत्कर्षतस्तु श्रोत्रेन्द्रियं द्वादशभ्यो योजनेभ्यः आगतान् अच्छिन्नान्-अव्यवहितान् नान्यः शब्दान्तरर्वातादिका |
उद्देशः१ प्रतिहतशक्तिकानित्यर्थः पुदलान् , अनेन पौगलिकः शब्दो नाम्बरगुण इति प्रतिपादितं, यथा च शब्दस्य पौद्गलिकता तथा तत्त्वार्थटीकायां प्रपञ्चितमिति न भूयः प्रपश्यते, स्पृष्टान्-स्पृष्टमात्रान् शब्दान् प्रविष्टान्-निवृतीन्द्रियमध्यप्रविष्टान् शृणोति न परतोऽप्यागतान्, कस्मादिति चेत् ?, उच्यते, परत आगतानां तेषां मन्दपरिणामत्वभावात् , तथाहि-परत आगताः खलु ते शब्दपुद्गलास्तथाखाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन खविषयं श्रोत्रज्ञानं नोत्पादयितुमीश्वराः, श्रोत्रेन्द्रियस्यापि च तथाविधं अद्भुततरं बलं न विद्यते येन परतोऽपि आगतान् शब्दान् शृणुयादिति, चक्षुरिन्द्रियमुत्कर्षतः सातिरेकात् योजनशतसहस्रादारभ्याच्छिन्नान् कटकुट्यादिभिरव्यवहितान् पुगलान् अस्पृष्टान् दूरस्थितान् अत एवाप्रविष्टान 'रूवाईति रूपात्मकान् पश्यति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्यभावात् , तत्त्वङ्गुलमिह त्रिधा, तद्यथा-आत्मामुलमुच्छ्याङ्गुलं प्रमाणाङ्गुलं च, तत्र “जे णं जया मणूसा
तेसिं जंहोइ माणरूवं तु।तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥१॥” [ये यदा मनुष्यास्तेषां यद्भवति मानश्रीरूपं तु। तदेव भणितमिहात्माङ्गुलमनियतमानं पुनरिदं तु ॥१॥] इत्येवंरूपमात्मामुलं "परमाणू तसरेणू रहरेणू अग्गयं ।।
eseeeeeeeeeeeeet
|
|२९९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org