SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ स्पर्शमात्रेणापि भवन्ति यथा शब्दस्ततः स्पर्शमात्रव्यवच्छेदेन स्पर्शविशेषप्रतिपत्तिरव्याहता स्यादिति बद्धग्रहणं, बद्ध-IST IS रूपा ये स्पृष्टास्तान् परिच्छिनत्ति, नान्यानि, कस्मादेवमिति चेत् ?, उच्यते, गन्धादिद्रव्याणां बादरत्वात् अल्पत्वाद भावुकत्वाच घाणादीन्द्रियाणामपि च श्रोत्रेन्द्रियापेक्षया मन्दशक्तिकत्वादिति । सम्प्रति प्रविष्टाप्रविष्टविषयचिन्तां कुर्वन्नाह-'पविद्याइं भंते ! सद्दाई' इत्यादि पाठसिद्धं, नवरं स्पर्शस्तनौ रेणुरिवापि भवति प्रवेशो मुखे कवलस्येवेति शब्दार्थस्य भिन्नत्वात् भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति । सम्प्रति विषयपरिमाणनिरूपणार्थमाहसोतिंदियस्स णं भंते ! केवतिए विसए पण्णत्ते ?, गो०! जहण्णेणं अंगुल स्स असंखेजतिभागो उक्कोसेणं बारसहिं जोअणेहिंतो अच्छिण्णे पोग्गले पुढे पविट्ठाति सद्दातिं सुणेति, चविखंदियस्स णं भंते ! केवतिए विसए पं०१, गो! जहण्णेणं अंगुलस्स संखेजतिभागो उक्कोसेणं सातिरेगाओ जोयणसतसहस्साओ अच्छिण्णे पोग्गले अपुढे अपविद्वाति रूवाई पासइ, घाणिंदियस्स पुच्छा, गो० ! जहण्णेणं अंगुलअसंखेज्जतिभागो उक्कोसेणं णवहिं जोयणेहिंतो अच्छिण्णे पोग्गले पुढे पविहार्ति गंधाति अग्धाइ, एवं जिभिदियस्सवि फासिंदियस्सवि (सूत्रं १९५) 'सोइंदियस्स णं भंते ! केवइए विसए पं०'इत्यादि, इह श्रोत्रादीनि प्राप्तविषयपरिच्छेदकत्वात् अङ्गुलासङ्ख्येयभागादप्यागतं शब्दादिद्रव्यं परिच्छिन्दन्ति, नयनं चाप्राप्तकारीति तत् जघन्यतोऽङ्गुलसङ्ख्येयभागादव्यवहितं परिच्छि1 नत्ति, किमुक्तं भवति?-जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रे व्यवस्थितं पश्यति न तु ततोऽप्यक्तिरमिति, प्रतिप्राणि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy