________________
प्रज्ञापना
याः मलय० वृत्ती.
॥ ८९ ॥
द्वन्द्वः, तेषां रवेण दिव्यान् - दिवि भवान् प्रधानानिति भावः, भोगार्हाः भोगाः - शब्दादयो भोगभोगास्तान् भुक्षमाना 'विहरन्ति' आसते ॥
Jain Education International
कहि णं भंते! असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा प० १, कहि णं भंते ! असुरकुमारा देवा परिवसंति ?, गोय! मी रयणप्पा पुढवीए असीउत्तरजोयणसय सहस्सवाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठहुत्तरे जोयणसयस हस्से एत्थ णं असुरकुमाराणं देवाणं चउसट्ठि भवणावाससय सहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकन्नियासंठाणसंठिया उकिन्नंतरविलगंभीरखायफलिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमु संढिपरिमारिया अउज्झा सदाजया सदागुत्ता अडयालकोट्ठगरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंददद्दरदिन्नपंचंगुलितला उवचितचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसतविउलवट्टवग्वारियमछदामकलावा पंचवन्नसरसुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवर कुंदुरुक्कतुरुक्कडज्ज्ञंतधूवमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविगिन्ना दिवतुडियसद्दसंपणादिया सवरयणामया अच्छा सण्हा लण्हा घट्ठा महा णीया निम्मला निष्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया समिरीया सउजोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा एत्थ णं असुरकुमाराणं देवाणं पञ्जत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजड़भागे, समु
For Personal & Private Use Only
२ स्थानपदे भवनवासिस्थानं सू. ४६
॥ ८९ ॥
www.jainelibrary.org