________________
स्तत्मने उत्कर्षतः सङ्ख्येया वक्तव्याः, आनतादिषु देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यञ्चोऽपि मनुष्याश्च | सङ्ख्या एवेत्यानतादिसूत्रेष्वपि सङ्ख्येया एव वक्तव्याः नासङ्ख्येयाः, सिद्धिगतावुत्कर्षतोऽष्टशतं, एवमुद्वर्तनासूत्रमपि वक्तव्यं, नवरं 'जोइसवेमाणियाणं चयणेणं अहिलावो कायद्यो' इति ज्योतिष्कवैमानिकानां हि खभवादुद्वर्तनं च्यवनमित्युच्यते, तथाऽनादिकालप्रसिद्धेः, ततः तत्सूत्रे च्यवनेनाभिलापः कर्त्तव्यः, स चैवं-'जोइसिया णं भंते ! एगसमयेणं केवइया चयंति ?, गोयमा ! जहन्नेणं एगो वा दो वा' इत्यादि, गतं चतुर्थद्वारम् । इदानीं पञ्चमद्वारमभिधित्सुराह
नेरइया णं भंते ! कतोहिंतो उववजति ?-किं नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहिंतो उववजति देवेहिंतो उववज्जति ?, गोयमा ! नो नेरइएहिंतो उववजति तिरिक्खजोणिएहिंतो उववजति मणुस्सेहिंतो उववज्जति नो देवेहिंतो उववजंति, जइ तिरिक्खजोणिएहिंतो उववजति किं एगिदियतिरिक्खजोणिएहिंतो उववजंति बेइंदियतिरिक्खजोणिएहिंतो उववज्जति तेइंदियतिरिक्खजोणिएहिंतो उवयजति चउरिदियतिरिक्खजोणिएहिंतो उववज्जति पंचिंदियतिरिक्खजोणिएहिंतो उववजति ?, गोयमा ! नो एगिदिय० नो बेइंदिय० नो तेइंदिय० नो चउरिदिय तिरिक्खजोणिएहितो उववजति पंचेंदियतिरिक्खजोणिएहिंतो उववजंति, जइ पंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति थलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति खहयरपंचिंदियतिरिक्खजोणिए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org