________________
सवत्थोवा सुहुमतेउकाइया अपजत्तया सुहुमपुढवीअपज. विसेसा० सुहुमआउ० अपज. विसेसा० सुहुमवाउ० अपञ्ज. विसेसा० सुहुमतेउ० अपज० संखेजगुणा सुहुमपुढवीपज्जत्त विसेसा० सुहुमआउ० पजत्त. विसेसा० सुहुमवाउ० पजत्त. विसेसा० सुहुमनिगोदा अपज. असंखे० सुहमनिगोदा पजत्त० संखे० सुहुमवण अपज० अणंतगुणा सुहुमअपज्ज० विसेसा० सुहुमवण० पजत्त० संखेज० सुहुमपजत्त विसेसा० सुहुमा विसेसाहिया । (सूत्रम् ६०) सर्वस्तोकाः सूक्ष्माः तेजःकायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशे-18 षाधिकाः, प्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः सूक्ष्माप्कायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाशप्रदेशमानत्वात् , तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, [ग्रन्थाग्रं० ३००.] सूक्ष्मग्रहणं बादरव्यवच्छेदार्थ, द्विविधा हि निगोदाःसूक्ष्मा बादराश्च, तत्र बादराः सूरणकन्दादिषु, सूक्ष्माः सर्वलोकापन्नाः, ते च प्रतिगोलकमसङ्ख्येया इति सूक्ष्मवायुकायिकेभ्योऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामानिकाः सूक्ष्मजीवा विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । गतमौघिकानामिदमल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानामाह-'एएसि णं भंते ! सुहुमअपजत्तगाणं' इत्यादि, सर्व प्राग्वद्भावनीयम् । सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते! सुहुमपजत्तगाणं' इत्यादि, इदमपि प्रामुक्तक
Jain Education
a
l
For Personal & Private Use Only
nelibrary.org