________________
कस्यापि कापि योनि:, किमुक्त भवति ?-कखापि स्व योनिः कस्यापि छली यावत्कस्यापि मूलं कस्याप्य कस्यापि मध्य कखापि बीजमिति ॥ १०५ ॥ 'सेत' मित्यादि निगमनचतुष्टयं सुगर्म ॥ तदेषमुक्ता एकेन्द्रियाः, सम्प्रति द्वीन्द्रियप्रतिपादनार्थमाह
से किं तं बेइंदिया ?, बेइंदिया अणेगविहा पन्नत्ता, तंजहा-पुलाकिमिया कुच्छिकिमिया गडूयलगा गोलोमा णेउरा सोमंग
लगा वंसीमुहा मूइमुहा गोजलोया जलोया जालाउया संखा संखणगा घुल्ला खुल्ला गुलया खंधा वराडा सोतिया मुत्तिया __ कलुयावासा एगओवत्ता दुहओवत्ता नंदियावत्ता सबुक्का माइवाहा सिप्पिसंपुडा चंदणा समुहलिक्खा, जे यावन्ने तहप्पगा
रा, सत्वे ते समुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तजहा-पजत्तगा य अपजत्तंगा य, एएसिणं एवमाइयाण बेइंदियाणं पजत्तापञ्जत्ताणं सत्त जाइकुलकोडिजीणीपमुहसयसहस्सा भवतीति मक्खाय । से से बेइंदियसंसारसमावनजीवपनेवणा । (०२७)
अथ के ते द्वीन्द्रियाः ?, सूरिराह-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-"पुलाकिमिया' इत्यादि, पुलाकिमिया नाम पायुप्रदेशोत्पन्नाः कृमयः कुक्षिकमय-कुक्षिप्रदेशोत्पन्नाः शङ्खा:-समुद्रौद्भवाः प्रतीताः शङ्खनकाः त एवं लघयः घुल्ला:-धुलिकाः खुल्ला-लघवः शङ्खाः-सामुद्रशङ्खाकाराः वराटा:-कपर्दकाः 'सिप्पिसंपुड'त्ति संपुटरूपाः शुक्तयः चन्दनका-अक्षाः, शेषास्तु यथासम्प्रदाय याच्याः'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये ।
Jain Educatio
n
al
For Personal & Private Use Only
wohgelibrary.org