SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. ॥१८॥ अन्तर्मुहूर्त्तादिकं(च)नियतपरिमाणया सङ्ख्यया गुणितं द्वाविंशतिवर्षसहस्रप्रमाणं भवति तेनान्तर्मुहूर्त्तादिप्रमाणस्थितिकः ५ पर्यायपरिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सङ्ख्येयगुणहीनः तदपेक्षया तु परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सवे पदे असु| यगुणाभ्यधिकः, एवमकायिकादीनामपि चतुरिन्द्रियपर्याप्तानां खखोत्कृष्टस्थित्यनुसारेण स्थित्या त्रिस्थानपतितत्वंश रादीनां भावनीयं । तिर्यकपञ्चेन्द्रियाणां मनुष्याणां च चतुःस्थानपतितत्वं, तेषां धुत्कर्षतस्त्रीणि पल्योपमानि स्थितिः, पल्यो-11 पयायानपमं चासङ्ख्येयवर्षसहस्रप्रमाणमतोऽसङ्ख्येयगुणवृद्धिहान्योरपि संभवादुपपद्यते चतुःस्थानपतितत्वं, एवं व्यन्तराणा न्त्यं सू. १०५-११० मपि, तेषां जघन्यतो दशवर्षसहस्रस्थितिकत्वादुत्कर्षतः पल्योपमस्थितिः (तेः), ज्योतिष्कवैमानिकानां पुन स्थित्या त्रिस्थानपतितत्वं, यतो ज्योतिष्काणां जघन्यमायुः पल्योपमाष्टभागः उत्कृष्टं वर्षलक्षाधिकं पल्योपमं, वैमानिकानां जघन्यं पल्योपमं उत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणि, दशकोटीकोटीसङ्ख्येयपल्योपमप्रमाणं च सागरोपममतस्तेषामप्यसङ्ख्येयगुणवृद्धिहान्यसंभवात् स्थितितस्विस्थानपतिता, शेषसूत्रभावना तु सुगमत्वात् खयं भावनीया ॥ तदेवं सामान्यतो नैरयिकादीनां प्रत्येक पर्यायानन्त्यं प्रतिपादितं, इदानीं जघन्याद्यवगाहनाद्यधिकृत्य तेषामेव प्रत्येक पर्यायाग्रं प्रतिपिपादयिषुराह ॥१८॥ जहन्नीगाहणगाणं भंते ! नेरइयाणं केवइया पजवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नोगाहणए नेरइए जहन्नोगाहणस्स नेरइयस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy