SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ । उच्यते, कति साधारणं शरीरं निर्वर्त्यते तदा साधारण एवं भवति, अथ प्रत्येकशरीरं ततः प्रत्येक इति, कियतः ।। कालावूर्व प्रत्येको भवति इति चेत् , उच्यते, अन्तर्मुहूर्त्तात्, तथाहि-निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त कालं याव-1॥ थितिरुका स्तोऽन्तर्मुहूर्तात्परतो विवर्द्धमानः प्रत्येको भवतीति ॥ ९३-९४ ॥ सम्प्रति साधारणलक्षणमाह समयं वक्ताणं समयं तेसिं सरीरनिवत्ती । समयं आणुग्गहणं समयं ऊसासनीसासो॥९५॥ इक्कस्स उजं गहणं बहूण साहारणाण तं चेव । जं बहुयाणं गहणं समासओ तंपि इक्कस्स ॥९६॥ साहारणमाहारो साहारणमाणुपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एवं ॥ ९७॥ जह अयगोलो धंतो जाओ तत्ततवणिजसंकासो । सबो अगणिपरिणओ निगोयजीवे तहा जाण ॥ ९८॥ एगस्स दोण्ह तिण्ह व संखिजाण व न पासिउं सका । दीसंति सरीराई निगोयजीवाणणताणं ॥ ९९ ॥ लोगागासपएसे निगोयजीवं ठवेहि इक्किकं । एवं मविजमाणा हवंति लोगा अणंता उ ॥१०॥ लोगागासपएसे परित्तजीवं ठवेहि इक्किक । एवं मविजमाणा हवंति लोगा असंखिजा ॥१०१॥ पत्चेया पजत्ता पयरस्स असंखभागमिता उ। लोगाऽसंखा पञ्जत्तयाण साहारणमणंता ॥१०२॥ एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सुंहुमा आणागिज्झा चक्खुफास न ते इति (१ प्र०) जे यावन्ने तहप्पगारा, ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगा म अपजसगा य, तत्थ णजे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तगा तेसिणं वनाएसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सगसो विहाणाई, संखिजाई जोणिप्पमुहसयसहस्साई, पजत्तगनीसाए अपज्जत्तगा वक्कमंति, जत्थ एगो Jain Education intonal For Personal & Private Use Only witutinelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy