SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनातत्थ सिय संखिजा सिय असंखिज्जा सिय अणंता॥ एएसिणं इमाओ गाहाओ अणुगंतवाओ, तंजहा-कंदा य कंदमूला य, १प्रज्ञापयाः मल नापदेसारुक्खमूला इयावरे । गुच्छा य गुम्मवल्ली य, वेणुयाणि तणाणि य ॥१०३ ॥ पउमुप्पल संघाडे हढे य सेवाल किन्नए य० वृत्तौ. धारणलपणए । अवए य कच्छभाणी कंदुक्केगूणवीसइमे ॥ १०४॥ तय छल्लि पवालेसु य पत्तपुप्फफलेसु य । मूलग्गमज्झबीएसु, क्षणं जोणी कस्सवि कित्तिया ॥१०५ ॥ से तं साहारणसरीरबायरवणस्सइकाइया, [से तं साहरणसरीरवणस्सइकाइया ] से (सू. २६) तं बायरवणस्सइकाइया, से तं वणस्सइकाइया, से तं एगिदिया ॥(मू० २६) 'समय' युगपद् व्युत्क्रान्तानां-उत्पन्नानां सतां तेषां' साधारणजीवानां समकम्-एककालं शरीरनिर्वृत्तिर्भवति, समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम् ततःसमकम्-एककालं तदुत्तरकालभाविनावुच्छ्वासनिःश्वासौ |॥९५॥ तथा एकस्य यत् आहारादिपुद्गलानां ग्रहणं तदेव बहनामपि साधारणजीवानामवसेयं, किमुक्तं भवति ?-यत् आहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति. तथा च यद्बहूनां ग्रहणं तत्संक्षेपार्दकत्र शरीर समावेशात् एकस्यापि ग्रहणम् ॥ ९६ ॥ सम्प्रत्यक्तार्थोपसंहारमाह-सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आषत्वात, आहारः आहारयोग्यपुद्गलोपादानम्। ॥३९॥ | यच्च साधारण प्राणापानयोग्यपुद्गलोपादानं उपलक्षणमेतत् यौ साधारणाबुच्छासनिःश्वासी या च साधारणा ॥४ा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् ॥ ९७॥ सम्प्रति यथैकस्मिन् निगोदशरीरे अनन्ता जीवाः परिणताः। dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy