SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ___ असुरकुमारसूत्रे कालाः-कृष्णवर्णाः 'लोहियक्खाबिम्बोटा' लोहिताक्षरत्नवद बिम्बीफलषच्च ओष्ठौ येषा ते लोहि-1|| ताक्षबिम्बोष्ठाः, आरक्तोष्ठा इति भावः, धवलपुष्पवत्सामर्थ्यात् कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः-कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशाश्चामीषां वैक्रिया द्रष्टव्याः, न खाभाविकाः, वैक्रियशरीरस्वात् 'वामेय (एग) कुंडलधरा' एककर्णावसक्तकुण्डलधारिणः; तथा आद्रेण-सरसेन चन्दनेनानुलिसं गात्रं यस्ते आईचन्दनानुलिप्तगात्राः, तथा ईषद्-मनाक शिलिन्ध्रपुष्पप्रकाशानि-शिलिन्ध्रपुष्पसदृशवर्णानि ईषद्रक्तानीत्यर्थः असंक्लिष्टानि-अत्यन्तसुखजनकतया मनागपि संक्लेशानुत्पादकानि सूक्ष्माणि-मृदुलघुस्पर्शानि अच्छानि चेति भावः वस्त्राणि प्रवराणि अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात् 'परिहिताः' परिहितवन्तः, तथा वयःप्रथम-कुमारत्वलक्षणमतिकान्तास्तत्पर्यन्तवर्तिन इति भावः द्वितीयं च-मध्यमलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे-अतिप्रशस्ये यौवने वर्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुजा' इति तलभङ्गका-बाह्वाभरणविशेषाः तुटितानि-बाहुरक्षिकाः अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु ये निर्मला मणयः-चन्द्रकान्ताद्या यानि रत्नानि च-इन्द्रनीलादीनि तैर्मण्डितो भुजौ-हस्ताग्रौ येषां ते तथा. तथा दशभिर्मुद्राभिर्मण्डिती अग्रहस्तो। येषां ते दशमुद्रामण्डिताग्रहस्ताः, 'चूडामणिविचित्तचिंधगया' इति चूडामणिनामकं चित्रम्-अद्भुतं चिह्नं गतंस्थितं येषां ते चूडामणिचित्रचिह्नगताः॥ चमरवलिसामान्यसूत्रे कालाः-कृष्णवर्णाः, एतदेवोपमानतः प्रतिपाद 9999999 dain Educatio n al For Personal & Private Use Only K inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy