SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. २ स्थानपदे भवनवासिस्थानंसू.४७ ॥९ ॥ चियसियप्पवालबिवफलसंनिहाहरोहा पंडुरससिसगल विमलनिम्मलदहिषणसंखगोक्खीरकुंददगरयमुणालियाधवलदंतसेढी • हुयवहनिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणकसिणगरुयगरमणिजणिद्धकेसा वामेयकुंडलधरा अद्दचंदणाणुलि चगत्ता ईसिसिलिंधपुप्फपगासाइं असंकिलिहाई सुहुमाई वत्थाई पवरपरिहिया वयं च पढमं समइक्ता बिइयं तु असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियपवरभूसणणिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहत्था चूडामणिचित्तचिंधगया सुरूवा महड्डिया महजुईआ महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडियथंभियभुया अंगदकुंडलमहगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं. तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अनसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महयाहयनगीयवाइयतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरति । ॥९० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy