________________
श्चित् द्वीपे आयामविष्कम्भाभ्यां सङ्खयेययाजनकोटीप्रमाणं मानसं नाम सरः समस्ति, ततो दक्षिणदिगपेक्षया अस्यां प्रभूतमुदकम् , उदकबाहुल्याच प्रभूता वनस्पतयः, प्रभूता द्वीन्द्रियाः शङ्खादयःप्रभूतास्तटलग्रशङ्खादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः प्रभूताः पनादिषु चतुरिन्द्रियाः भ्रमरादयः प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति विशेषा-ISI धिकाः॥ तदेवं सामान्यतो दिगनुपातेन जीवानामल्पबहुत्वमुक्तम् ॥ इदानीं विशेषेण तदाहदिसाणुवाएणं सत्वत्थोवा पुढविक्काइया दाहिणेणं उत्तरेणं विसेसाहिया पुरच्छिमेणं विसेसाहिया पच्छिमेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा आउक्काइया पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा तेउक्काइया दाहिणुत्तरेणं, पुरच्छिमेणं संखेजगुणा, पच्छिमेणं विसेसाहिया ॥ दिसाणुवाएणं सत्वत्थोवा वाउक्काइया पुरच्छिमेणं, पच्छिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणणं विसेसाहिया ॥ दिसाणुवाएणं सवत्थोवा वणस्सइकाइया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा बेइंदिया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दक्खिणेणं विसेसाहिया उत्तरेणं पिसेसाहिया । दिसाणुवाएणं सबथोवा तेइंदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सबथोवा चरिंदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सत्वत्थोवा नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणणं असंखेज्जगुणा । दिसाणुवाएणं
Jain Education Therational
For Personal & Private Use Only
www.jainelibrary.org