SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. अल्पबहुत्वपदे दिग्द्वारं सामान्येन सू. ५५ ॥११४॥ न चक्षुषा प्राद्याः, तथा चोक्तमनुयोगद्वारेषु-"'ते णं वालग्गा सुहमपणगजीवस्स सरीरोगाहणाहितो असंखेजगुणा" इति, ततो यत्रापि नैते दृश्यन्ते तत्रापि ते सन्तीति प्रतिपत्तव्याः, आह च मूलटीकाकार:-"इह सर्वबहवो वन- स्पतय इतिकृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानां, तेषां च बहुत्वं "जत्थ आउकाओ तत्थ नियमा वणस्सइकाइया इति पणगसेवालहढाई बायरावि होंति सुहुमा आणागेज्झा न चक्खुणा" इति, उदकं च प्रभूतं समुद्रादिष, द्वीपात् द्विगुणविष्कम्भत्वात् , तेष्वपि च समुद्रेषु प्रत्येकं प्राचीप्रतीच्योर्दिशोर्यथाक्रमं चन्द्रसूर्यद्वीपाः, यावति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तावत्युदकाभावः, उदकाभावाच वनस्पतिकायिकाभावः, केवलं प्रतीच्यां दिशि लच समुद्राधिपसुस्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेऽभ्यधिको वर्तते, तत्र चोदकाभावाद्वनस्पतिकायिकानामभावात् सर्वस्तोका जीवाः पश्चिमायां दिशि, तेभ्यो विशेषाधिकाः पूर्वस्यां दिशि, तत्र हि गौतमद्वीपो न विद्यते, ततस्तावता विशेषणातिरिच्यते इति, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, यतस्तत्र चन्द्रसूर्यद्वीपा न विद्यन्ते, तदभावात्तत्रोदकं प्रभूतं, तत्प्राभूत्याच वनस्पतिकायिका अपि प्रभूता इति विशेषाधिकाः, तेभ्योऽप्युदीच्यां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते. उदीच्यां हि दिशि सङ्ख्येवयोजनेषु द्वीपेषु मध्ये कस्सिं १ ते वालाग्राः सूक्ष्मपनकजीवस्य शरीरावगाहनाभ्योऽसङ्ख्येयगुणाः। २ यत्राप्कायस्तत्र नियमावनस्पतिकायिका इति पनकशैवालहठादयो बादरा अपि भवन्ति सूक्ष्मा आशापाखाः । न चक्षुषा । ॥११४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy