________________
प्रज्ञापनायाः मलय० वृत्ती.
६ उपपातोद्वर्तनापदे नारकादीनामुपपातः
Ja
॥२१३॥
उववाओ मणिओ तेहिंतो मणुस्साणवि निरवसेसो भाणियबो, नवरं अहेसत्तमापुढविनेरइएहितो तेउवाउकाइएहिंतो ण उघवजंति, सबदेवेहिंतो य उववाओ कायवो जाव कप्पातीतवेमाणियसबढसिद्धदेवेहिंतोवि उववजावेयत्वा (सूत्रं १३४) वाणमंतरदेवा णं भंते ! कओहिंतो उववजंति किं नेरइएहितो तिरिक्खजोणिय मणुस्स० देवेहितो उववज्जति ?, गोयमा ! जेहिंतो असुरकुमारा तेहिंतो भाणियवा (सूत्रं १३५) जोइसिया णं भंते ! देवाणं कओहिंतो उववजंति, गोयमा ! एवं चेव नवरं समुच्छिमअसंखिजवासाउयखहयरपंचिंदियतिरिक्खजोणियवज्जेहिंतो अंतरदीवमणुस्सवअहिंतो उववावेयचा (मत्र १३६) वेमाणिया णं भंते ! कओहिंतो उववजति किं नेरइएहितो किं तिरिक्खजोणिएहितो मणुस्सहिंतो देवहितो उववज्जति ?, गोयमा ! णो णेरइएहिंतो उववजति पंचिदियतिरिक्खजोणिएहिंतो उववज्जति मणुस्सहिंतो उववजंति णो देवेहिंतो उवअंति एवं सोहम्मीसाणगदेवावि भाणियबा, एवं सणंकुमारदेवावि भाणियवा नवरं असंखेजवासाउयअकम्मभूमगवजेहिंतो उववअंति, एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणियबा, आणयदेवाणं भंते! कओहिंतो उववजंति किं नेरइएहिंतो कि पंचिंदियतिरिक्खजोणियमणुस्स०देवेहिंतो उववजंति ?, गोयमा! णो णेरइएहितो उववजति नो तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहिंतो उववजंति णो देवेहिंतो उववअंति, जइ मणुस्सहिंतो उववअंति किं समुच्छिममणुस्सेहितो गम्भवकंतियमणुस्सहिंतो उववजंति ?, गोयमा! गम्भवतियमणुस्सेहिंतो नो संसुच्छिममणुस्सेहिंतो उववजंति, जइ गम्भवक्कंतियमणुस्सहिंतो उववजति किं कम्मभूमिगेहिंतो अकम्मभूमिगेहिंतो अंतरदीबगेहिंतो उववजंति ?, गोयमा ! नो अकम्मभूमिगेहिंतो णो अंतरदीवगेहिंतो उबवजंति कम्मभूमिगगम्भवतियमणुस्से
॥२१३॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org