SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मल य० वृत्तौ . ॥३६७॥ वा सागपत्राणां । इतोऽनन्तगुणो लेश्यानामप्रशस्तानाम् ॥ १ ॥ यथा बूरस्य वा स्पर्शो नवनीतस्य वा शिरीषकुसुमानां । इतोऽप्यनन्तगुणः प्रशस्तलेश्यानां तिसृणामपि ॥ २ ॥ ] तथापि शीतरूक्षौ स्पर्शो आद्यानां तिसृणां लेश्यानां चित्तास्वास्थ्यजनने स्निग्धोष्णस्पर्शो उत्तरासां तिसृणां लेश्यानां परमसन्तोषोत्पादने साधकतमाविति तावेव पृथक् पृथक् साक्षादुक्तावित्यदोषः, सूत्रपाठः प्राग्वत्, 'कइ णं भंते! लेस्साओ सीयलुक्खाओ पन्नत्ताओ' इत्यादि । सम्प्रति गतिद्वारमभिधित्सुराह - 'तओ दुग्गइगामिणीओ तओ सुगइगामिणिओ' इति, आद्यास्तिस्रो लेश्या दुर्गतिगामिन्यः - दुर्गतिं गमयन्तीत्येवंशीला दुर्गतिगामिन्यः, संक्लिष्टाध्यवसायहेतुत्वात्, उत्तरास्तिस्रो लेश्याः सुगतिं गमयन्तीत्येवंशीलाः सुगतिगामिन्यः, प्रशस्ताध्यवसायकारणत्वात् उभयत्रापि गमेर्ण्यन्तादिन्प्रत्ययः, सूत्रपाठः प्राग्वत् 'कइ णं भंते ! लेस्साओ दुग्गइगामिणीओ पन्नत्ताओ' इत्यादि ॥ अधुना परिणामद्वारमभिधित्सुराह Jain Education International कण्हलेस्सा णं भंते ! कतिविहं परिणामं परिणमति ?, गोयमा ! तिविहं वा नवविहं वा सत्तावीसविहं वा एकासीतिविहं वा बेतेयालीसविहं वा बहुयं वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेसा । कण्हलेसा णं भंते! कतिपदेसिया पत्ता ?, गोमा ! अणतपदेसिया पन्नत्ता, एवं जाव सुक्कलेसा । कण्हलेस्सा णं भंते ! कइपएसोगाढा पन्नत्ता १, गोमा ! असंखेज एसो गाढा पन्नत्ता, एवं जाव सुक्कलेस्सा । कण्हलेस्साए णं भंते ! केवतियाओ वग्गणाओ पन्नत्ताओ ?, गोयमा ! अनंताओ वग्गणाओ, एवं जाव सुकलेस्साए || ( सू २२९ ) For Personal & Private Use Only १७लेश्यापदे उद्देशः ४ ॥ ३६७॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy