________________
HaS0299999
इति, इह यदा पञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते, त्रयः परमाणन एकस्मिन्नाकाशप्रदेशे द्वौ द्वितीय, स्थापना- तदा द्विप्रदेशामगाइद्विप्रदेशकस्कन्धयश्चरमः, तृतीयोऽवतव्यः, स चैपयदा स पञ्चप्रदेशात्मकः स्कन्धः एकस्मिन् आकाशप्रदेवो अक्णाहते, स्थापना-तदा स परमाणुवदवक्तव्यः, ससमः। स्याचरमश्चाचरमश्च, स चैक्म्- यदास पथप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेष्येक्मवगाहते, स्थापना-सदा ये| चरमाश्चत्वारः परमाणवते पामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धात्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्तव्यपदेशे चरम इति व्यपदेशः, मध्यस्तु परमाणुर्मध्यवर्तित्वाद चरम इति, नवमः चरमौ चाचरमश्च, तत्र यदा स 'पञ्चप्रदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते द्वौ-परमाणू आये आकाशप्रदेशे द्वाक्न्ते एको मध्ये, स्थापना-तदाऽऽद्यप्रदेशावगाढौ द्वौ चरमो द्वावन्त्यप्रदेशावगाढौ चरम इति चरमौ मध्यस्तु मध्यकर्त्तित्वादचरमः, दशमः चरमौ चाचरमौ च, तत्र यदा स पञ्चप्रदेशात्मकः स्कन्धश्चतुर्धाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषु एकस्मिन् द्वाविति, स्थापना-, सदा आधप्रदेशवर्ती परमाणुश्चरमः,
द्वौ चान्त्यप्रदेशवर्तिनी चरम इति चरमौ द्वौ च मध्यवर्तित्वादचरमो, एकादशः चरमश्चावक्तव्यः, कथमिति चेत् 2, | उच्यते, यदा स पञ्चप्रदेशात्मकस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाश
प्रदेशयोः समश्रेण्या व्यवस्थितयोः एको विश्रेणिस्थः, स्थापना-, तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्यात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org