SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ |जातिकुलकोटिशतसहस्रसंख्याप्रतिपादिका संग्रहिणीगाथामाह-अत्र द्वीन्द्रियेभ्य आरभ्य यथासंख्येन संख्यापदIS योजना, सा चैवं-द्वीन्द्रियाणां सप्त जातिकुलकोटिलक्षाणि, त्रीन्द्रियाणामष्टी, चतुरिन्द्रियाणां नव, जलचरपञ्चेन्द्रिया-1 णामर्द्धत्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उरःपरिसस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चे|न्द्रियाणां नव, खचरपञ्चेन्द्रियाणां द्वादशेति । उपसंहारमाह-'सेत्तं' इत्यादि । तदेवमुक्ताः पञ्चेन्द्रियतैर्यग्योनिकाः । सम्प्रति मनुष्यानभिधित्सुराहसे किं तं मणुस्सा ?, मणुस्सा दुविहा पं०, तं०-समुच्छिममणुस्सा य गम्भवकंतियमणुस्सा य, से किं तं समुच्छिममणुस्सा, कहि णं भन्ते ! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा! अंतो मणुस्सखित्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छपनाए अंतरदीवएसु गब्भवतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा णगरनिद्धमणेसु वा सवेसु चेव असुइटाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति, अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असन्नी मिच्छदिट्ठी अन्नाणी सबाहिं पजत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति। से तं समुच्छिममणुस्सा ॥ से किं तं गम्भवकंतियमणुस्सा ?, गब्भवतियमणुस्सा तिविहा प०, तं०-कम्मभूमगा अकम्मभूमगा अन्तरदीवगा, से किं तं अन्तरदीवगा ?, अंतरदीवगा अहावीसविहा प०, 99999990000000000 en Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy