________________
प्रज्ञापनाया: मलयवृत्ती.
॥२१४॥
'नेरइया णं भंते ! कओहितो उववजंति' इत्यादि पाठसिद्धं नवरमेष संक्षेपार्थः-सामान्यतो नरकोपपातचि-18|६ उपपान्तायां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकाणां तथाऽसङ्ख्येयवर्षायुश्चतुष्पदखचराणां तोद्वर्तनाशेषाणामपि चापर्याप्तकानां तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणां संमूछिमानां गर्भव्युत्क्रान्तिकानामप्यकर्मभूमि-19 पदे नारजानां अन्तरद्वीपजानां कर्मभूमिजानामप्यसङ्ख्येयवर्षायुषां सङ्ख्येयवर्षायुषामपि अपर्याप्तकानां प्रतिषेधः शेषाणां कादीनाविधानं, शराप्रभायां संमूछिमानामपि प्रतिषेधः वालुकाप्रभायां भुजपरिसाणामपि पङ्कप्रभायां खचराणामपि मुपपातः धूमप्रभायां चतुष्पदानामपि तमःप्रभायां उरःपरिसाणामपि सप्तमपृथिव्यां स्त्रीणामपि । भवनवासिषूपपातचिन्तायां देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततियक्पञ्चेन्द्रियसंमूछिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां प्रतिषेधः शेषाणां विधानं, पृथिव्यब्बनस्पती सकलनैरयिकसनत्कुमारादिदेवानां तेजोवायुद्वित्रिचतुरिन्द्रियेषु सर्वनारकसर्वदेवानां तिर्यक्पञ्चेन्द्रियेष्वानतादिदेवानां मनुष्येषु सप्तमपृथिवीनारकतेजोवायूनां व्यन्तरेषु देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यक्पञ्चेन्द्रियसंमूच्छिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां ज्योतिष्केषु संमूछिमतिर्यक्पञ्चेन्द्रियासङ्ख्येयवर्षायुष्कखचरान्तरद्वीपजमनुष्याणामपि प्रतिषेधः, एवं सौधर्मेशानयोरपि सनत्कुमा
॥२१४|| रादिषु सहस्रारपर्यन्तेष्वकर्मभूमिजानामपि प्रतिषेधः आनतादिषु तिर्यक्पञ्चेन्द्रियाणामपि विजयादिषु मिथ्याष्टिमनुष्याणामपीति । गतं पञ्चमद्वारं, इदानीं षष्ठं द्वारमभिधित्सुराह
9208882000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org