________________
प्रज्ञापना- हस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्दू च इदमन्यत् उद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पश्चा-18] १२ शरीया: मल- शत् सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१९५३५६ । २१७०६५९ । तथा रपदं य०वृत्ती. च पूर्वाचार्यप्रणीता अत्र गाथा-"मणुयाण जहन्नपदे एकारस पुषकोडिकोडीउ । बावीस कोडिलक्खा कोडिस
हस्साई चुलसीई॥१॥ अट्टेव य कोडिसया पुराण दसुत्तरा तओ होति । एकासीई लक्खा पंचाणउई सह॥२८॥
स्साई ॥२॥ छप्पण्णा तिनि सया, पुवाणं पुत्ववणिया अण्णे । एत्तो पुष्वंगाई इमाइं अहियाई अण्णाई॥३॥ लक्खाई एगवीसं पुवंगाण सयरी सहस्सा य । छच्चेवेगूणहा पुवंगाणं सया होंति ॥४॥ तेसीइ सयसहस्सा पण्णासं खलु भवे सहस्साइं। तिणि सया छत्तीसा, एवइया अविगला मणुया ॥५॥" इति, इमामेव सङ्ख्या विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव णं छण्णउईछेयणगदायी रासी' इति, 'अहव णे'ति प्राग्वत्, षण्णवतिच्छेदनकानि यो राशिददाति स षण्णवतिछेदनकदायी राशिः, किमुक्तं भवति ?-यो राशिरर्द्धनार्द्धन छिद्यमानः
षण्णवतिं वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स षण्णवतिछेदनकदायी राशिरिति, कः II पुनरेवंविध इति चेत्?, उच्यते, एष एव षष्ठो घर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ?, उच्यते, इह | ॥२८१॥
प्रथमवर्गश्छिद्यमानो द्वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि छेदनकानि, तत्र प्रथममष्टौ द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्थमेक इति, एवं तृतीयवर्गोऽष्टौ छेदनकानि प्रयच्छति,
29999999999
eseeeeeeeeeeeeee
पुनरेवविध इति चेत्, उच्यते, एष
प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति
दनकानि प्रयच्छति, ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org