________________
७९२२८१६२५१४२६४
| ४ ३९५०३३६ एतान्येकोनत्रिंशदङ्कस्थानानि, एतानि च कोटीको ट्यादिद्वारेण कथमपि अभिधातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसङ्ग्रहमात्रं पूर्वपुरुषप्रणीतेन गाथाद्वये - नाभिधीयते - 'छत्तिणि तिण्णि सुण्णं पंचैव य नव य तिष्णि चत्तारि । पंचैव तिण्णि नव पंच सत्त तिण्णेव ( तिण्णि) ति चउ छट्टो ॥१॥ दो चउ इक्को पंच दो छक्कगेकग (गं च अ) द्वेव । दो दो णव सत्तेव य ठाणाई उवरि हुंताई ॥२॥” ( छत्तिन्नि तिन्नि सुन्नं पंचैव य नव य तिन्नि चत्तारि । पंचेव तिण्णि नव पश्च सत्त तिन्नेव तिन्नेव ॥ १ ॥ चउ छद्दो चउ एक्को पण छक्केकगो य अद्वेव । दो दो नव सत्तेव य अंकद्वाणा पराहुंता ॥ २ ॥ इत्यनुयोगद्वारवृत्ती अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः 'छत्तितिसु पण नव ति च पति ण प स ति ति चउ छंदो । च ए प दो छ ए अ वे बेण स पढमक्खरसन्तियट्ठाणा ॥ १ ॥ एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसक्यानं कृतं तदुपदर्शयति, तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्गं चतुरशीतिर्लक्षाश्चतुरशीतिर्लक्षैर्गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणं - सप्ततिः कोटिलाणि षट्पञ्चाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते तत इदमागतं - एकादश पूर्वकोटी कोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्व कोटीशतानि एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्द्ध पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतं - एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org