SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- दोहिं वा तीहिं वा उक्कोसेणं अहिं आगरिसेहिं पकरेंमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा: ६व्युत्क्रायाः मल- हिया वा ?, गोयमा ! सत्वत्थोवा जीवा जातिणामनिहत्ताउयं अहिं आगरिसेहिं पकरेमाणा सत्तहिं आगरिसेहिं पकरे- न्तपदे य० वृत्ती. माणा संखेज्जगुणा छहिं आगरिसेहिं पकरेमाणा संखेजगुणा एवं पंचहि संखिज्जगुणा चउहिं संखिज्जगुणा तीहिं संखिज्ज आयुर्बन्धगुणा दोहिं संखिजगुणा एगेणं आगरिसेणं पगरेमाणा संखेजगुणा, एवं एतेणं अभिलावेणं जाव अणुभागनामनिहत्ताउयं, भेदाः अ॥२१७॥ एवं एते छप्पिय अप्पाबहुदंडगा जीवादीया भाणियव्वा । (मूत्रं १४५) इति पनवणाए वर्कतियपयं छठें समत्तं ६॥ ल्पबहुत्वं 'नेरइयाणं भंते ! कइविहे आउयबंधे पन्नत्ते' इत्यादि, 'जाइनामनिहत्ताउए' इति जातिः-एकेन्द्रियजात्यादिः च सू.१४५ पञ्चप्रकारा सैव नाम-नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनाम निधत्तायुः१, निषेकश्च कर्मपुद्गलानामनुभवनार्थ रचना, सा चैवं लक्षणा-'मोत्तण सगमबाहं पढमाइ ठिईऍ बहुतरं दिवं । सेसे विसेसहीणं जावुक्कोसंति उक्कोसा ॥१॥' 'गतिनामनिहत्ताउए' इति गतिर्नरकगत्यादिभेदाचतुद्धों सैव ४ 18नाम गतिनाम तेन सह निधत्तमायुर्गतिनामनिधत्तायुः २, स्थितियत्तेन भवेन स्थातव्यं तत्प्रधानं नाम स्थितिनाम % १ मुक्त्वा स्वकीयामबाधां [ अबाधाकाले नानुभव इति न तत्र दलिकरचना ] प्रथमायां [ जघन्यायामन्तर्मुहूर्तरूपायां ] स्थितौ बहुतरं द्रव्यं [ एकाकर्षगृहीतेष्वपि दलिकेषु बहूनां जघन्यस्थितीनामेव भावात् ] शेषायां [ समयाद्यधिकान्तर्मुहूर्त्तादिकायां ] विशेषहीनं, एवं हैं यावदुत्कृष्टां स्थिति उत्कृष्टतो [ विशेषहीनं-सर्वहीनं दलिकं [॥ १ ॥ 920000000000000000 २१७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy