________________
वियाउयं पकरेंति सिय तिभागतिभागे परमवियाउयं पकरेंति सिय तिभागतिभागतिभागावसेसाउया परभवियाउये पकरेंति, एवं मणूसावि, वाणमंतरजोइसियवेमाणिया जहा नेरइया । दारं । (सूत्रं १४४)
'नेरइया णं भंते ! कइभागावसेसाउया परभवियाउयं बंध (पकरें)ति' इत्यादि पाठसिद्धं । गतं सप्तमं द्वार, इदालानीमष्टमं द्वारं, तदेवं यद्भागावशेषेऽनुभूयमानभवायुषि पारमविकमायुर्वघ्नन्ति तत्प्रतिपादित, सम्प्रति यत्प्रकार बन्नन्ति तत्प्रकारं नैरयिकादिदण्डकक्रमेण प्रतिपादयतिकइविहे णं भंते ! आउयबंधे पन्नत्ते ?, गोयमा! छबिहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए गतिनामनिहताउए ठितीणामनिहत्ताउए ओगाहणनामनिहत्ताउए पएसनामनिहत्ताउए अणुभावनामनिहत्ताउए, नेरइयाणं भंते ! कइविहे आउयबंधे पन्नते ?, गोयमा ! छविहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए गतिणामनिहत्ताउए ठितीणा. मनिहत्ताउए ओगाहणणामनिहत्ताउए पदेसणामनिहत्ताउए अणुभावणामनिहत्ताउए एवं जाव वेमाणियाणं । जीवा णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेंति ?, गोयमा! जहन्नेण एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं अहि, नेरइया णं भंते ! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगरेंति ?, गोयमा ! जहन्नेणं एक्केण वा दोहिं वा तीहि वा उक्कोसेणं अहहिं एवं जाव वेमाणिया, एवं गतिनामनिहत्ताउएवि ठितीणामनिहत्ताउएवि ओगाहणानामनिहत्ताउएवि पदेसनामनिहत्ताउएवि अणुभावनामनिहत्ताउएपि, एतेसिं णं भंते ! जीवाणं जातिनामनिहत्ताउयं जहन्नेणं एक्केण वा
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org