________________
CO
प्रज्ञापनायाः मलय० वृत्तौ.
॥२१६॥
Padamadeese80090Peaceaen
प्येषु, आनतादिदेवानां गर्भजसङ्ख्येयवर्षायुष्कमनुष्येष्वेवेति । गतं षष्ठं द्वारं, इदानीं सप्तमं द्वारं, तस्य चायमभिस- ६ उपपाम्बन्धः येषां जीवानां नारकादिषु गतिषु विविध उपपातो वर्णितस्तै वैः पूर्वभवे एव वर्तमानरायुर्बद्धं ततः पश्चा- तोद्वर्त्तनादुपपातः, अन्यथोपपातायोगात् , तत्र कियति पूर्वभवायुषि शेषे पारभविकमायुर्बद्ध मिति संशयानः पृच्छति
पदे नार
कादीनानेरइयाणं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा! नियमा छम्मासावससाउया परभवियाउयं, एवं मुद्वर्तना असुरकुमारावि, एवं जाव थणियकुमारा । पुढविकाइया णं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा! पुढविकाइया दुविहा पन्नत्ता, तंजहा-सोवकमाउया य निरुवकमाउया य, तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते सोवकमाउया ते सिय तिभागावसेसाउया परभवियाउयं पकरेंति सिय तिभागतिभागावसेसाउया परभवियाउयं पकरेंति सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरेंति, आउतेउवाउवणप्फइकाइयाणं बेइंदियतेइंदियचउरिदियाणवि एवं चेव, पंचिंदियतिरिक्खजोणियाणं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तंजहा—संखेन्जवासाउया य असंखेजवासाउया य, तत्थ णं जे ते असंखेजवासाउया ते नियमा छम्मासावसेसाउया परभवियाउयं पकरेंति,
N२१६॥ तत्थ णं जे ते संखिजवासाउया ते दुयिहा पन्नत्ता, तंजहा—सोवक्कमाउया य निरुवकमाउया य, तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति, तत्थ णं जे ते सोवकमाउया ते णं सिय तिभागे परम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org