________________
कहिं गच्छंति कहिं उववजंति किं नरइएसु उववअंति जाव देवेसु उववजंति ?, मोयमा! नेरइएसुवि उववअंति जाव देवेसुवि उववजंति, एवं निरंतरं सत्वेसु ठाणेसु पुच्छा, गोयमा ! सवेसु ठाणेसु उववअंति न किंचवि पडिसेहो कायवो, जाब सबट्ठसिद्धदेवेसुवि उववअंति, अत्थेगतिया सिझंति बुझंति मुच्चंति परिनिवायंति सबदुक्खाणं अंत करेंति । (सू०१४२)। वाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असुरकुमारा नवरं जोइसियाणय वैमाणियाण य चयंतीति अभिलावो कायबो, सणकुमारदेवाणं पुच्छा ? गोयमा! जहा असुरकुमारा नवरं एगिदिएसु ण उववअंति, एवं जाव सहस्सारगदेवा, आणय जाव अणुत्तरोववाइयादेवा एवंचेव, नवरं नो तिरिक्खजोणिएसु उववजंति मणुस्सेसु पञ्जत्तसंखेजबासाउयकम्मभूमगगब्भवतियमणूसेसु उववजंति । दारं । (सूत्रं १४३)।
'नेरइया णं भंते ! अणंतरं उच्चट्टित्ता कहिं गच्छंति कहिं उववजंति' इत्यादि पाठसिद्ध,नवरमत्राप्येष संक्षेपार्थः|नैरयिकाणां स्वभवादुदृत्तानां गर्भजसङ्ख्येयवर्षायुष्कतिर्वक्पञ्चेन्द्रियमनुष्येषूत्पादः अधःसप्तमपृथिवीनारकाणां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पञ्चेन्द्रियेष्वेव असुरकुमारादिभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां वादरपर्याप्तपृथिव्यब्वनस्पतिग जसङ्ख्येयवर्षायुष्कतिर्यक्पञ्चेन्द्रियमनुष्येषु पृथिव्यब्वनस्पतिद्वित्रिचतुरिन्द्रियाणां तिर्यग्गतौ मनुष्यगतौ च तेजोवायूनां तिर्यग्गतौ एव तिर्यक्पञ्चेन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं वैमानिकेषु सहस्रारपर्यन्तेषु | मनुष्याणां सर्वेष्वपि स्थानेषु, सनत्कुमारादिदेवानां सहस्रारदेवपर्यन्तानां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पञ्चेन्द्रियमनु
Jain Education International
For Personal & Private Use Only
andinelibrary.org