________________
प्रज्ञापनायाः मलय० वृत्ती.
६ उपपातोद्वर्तनापदे नारकादीनामुद्वत्तेना
॥२१५॥
अंति, एवं आउवणस्सइसुवि भाणियवं, पंचिंदियतिरिक्खजोणियमणूसेसु य जहा नेरइयाणं उच्चट्टणा संमुच्छिमवजा तहा भाणियवा एवं जाव थणियकुमारा (सूत्रं१३९)। पुढविकाइया णं भंते ! अणंतरं उबट्टित्ता कहिं गच्छंति किं नेरइएसु जाव देवेसु ?, गोयमा! नो नेरइएसु तिरिक्खजोणियमणूसेसु उववजंति नो देवेसु उववज्जति एवं जहा एतेसिं चेव उववाओ तहा उच्चट्टणावि देववजा भाणियबा, एवं आउवणस्सइबेइंदियतेइंदियचउरिदियावि एवं तेउवाउ० नवरं मणुस्सवजेसु उववजंति (मूत्रं१४०) पंचिंदियतिरिक्खजोणिया णं भंते ! अणंतरं उघट्टित्ता कहिं गच्छंति कहिं उववज्जति !, गोयमा ! नेरइएसु जाव देवेसु उववजति, जइ नेरइएसु उववज्जति किं रयणप्पभापुढविनेरइएसु उववअंति जाव अहेसतमापुढविनेरइएसु उववजंति ?, गोयमा ! रयणप्पभापुढविनेरइएसु उववअंति जाव अहेसत्तमापुढविनेरइएसु उववजंति, जइ तिरिक्खजोणिएसु उववजंति किं एगिदिएसु जाव पंचिंदिएसु उ०१, गोयमा! एगिदिएसु जाव पंचिंदिएसु उववजंति, एवं जहा एतेसिं चेव उववाओ उज्वट्टणावि तहेव भाणियचा नवरं असंखेजवासाउएसुवि एते उववजंति, जइ मणुस्सेसु उववजंति किं समुच्छिममणुस्सेसु उववजंति गम्भवभूतियमणूसेसु उववअंति ?, गोयमा ! दोसुवि, एवं जहा उववाओ तहेव उवट्टणावि भाणियबा, नवरं अकम्मभूमग अंतरदीवग० असंखेन्जवासाउएसुवि एते उववजंतित्ति माणियवं, जइ देवेसु उववजंति किं भवणवईसु उववअंति जाव किं वेमाणिएसु उववजंति , गोयमा! सबेसु चेव उववजंति, जइ भवणवईसु किं असुरकुमारसु उववजंति जाव थणियकुमारेसु उववअंति?, गोयमा! सवेसु चेव उववअंति, एवं वाणमंतरजोइसियवेमाणिएसु निरंतरं उववजंति जाव सहस्सारो कप्पोत्ति । (सूत्रं१४१)। मणुस्साणं भंते! अणंतरं उघट्टित्ता
SOOPSSSS
॥२१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org