________________
प्रज्ञापना
याः मलय० वृत्ती.
॥ ८१ ॥
Jain Education International
सन्ति १, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसय सहस्से एत्थ णं रयणप्पभापुढवीनेरइयाणं तीसं निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइस पहा मेदवसापूयपडलरुहिर मांसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगविन्नाभा कक्खडफासा दुरहियासा असुभा णरगा असुभा णरगेसु वेयणाओ, एत्थ णं रयणप्पभापुढवीनेरइयाणं पज्जतापत्ताणं ठाणा प०, उवचाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे रयणप्पभापुढवीनेरइया परिवसन्ति, काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं प० समणाउसो !, ते णं निचं भीता निच्चं तत्था निच्चं तसिया निच्चं उद्विग्गा निच्चं परममसुहसंबद्धं णरगभयं पच्चणुभवमाणा विहरन्ति । कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा प० १, कहि णं भंते ! सक्करप्पभापुढवीनेरइया परिवसन्ति ?, गोयमा ! सकरप्पभापुढवीए बत्तीसुत्तरजोयण सय सहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेवा चेगं जोयणसहस्सं वज्जित्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सकरप्पभापुढवीराणं पणवीसं निरयावासस्यसहस्सा हवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा वाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधयार तमसा ववगयगह चंदसूरनक्खत्त जोइसियप्पहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरगेसु वेयणाओ, एत्थ
For Personal & Private Use Only
२ स्थानपदे रत्नप्र
भाद्यनार
कस्थानं
सू. ४३
॥ ८१ ॥
www.jainielibrary.org