________________
प्रज्ञापनायाः मलयवृत्ती.
३ अल्पबहुत्वपदे | क्षेत्रानुपा. त्रसकायिका०बन्धकाद्यल्प.
॥१५५॥
लोए संखिजगुणा अहोलोए संखिजगुणा तिरियलोए असंखिजगुणा। खित्ताणुवाएणं सव्वत्थोवा तसकाइया अपजत्चया तेलोक्के उड्डलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोए संखिज्जगुणा उड्डलोए संखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिजगुणा । खिताणुवाएणं सवत्थोवा तसकाइया पजत्तया तेलोक्के उड्डलोयतिरियलोए असंखिजगुणा अहोलोयतिरियलोए संखिजगुणा उड्डलोए संखिज्जगुणा अहोलोए संखिजगुणा तिरियलोए असंखिज्जगुणा ॥
(मू० ८९) इमानि पञ्चेन्द्रियसूत्रवद् भावनीयानि । गतं क्षेत्रद्वारम् , इदानी बन्धद्वारं वक्तव्यं-बन्धोपलक्षितं द्वारं, तदाह
एएसिणं भंते! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणं पञ्जत्ताणं अपजत्ताणं सुत्ताणं जागराणं समोहयाणं असमोहयाणं सायावेयगाणं असायावेयगाणं इंदिओवउत्ताणं नोइंदिओवउत्ताणं सागारोवउत्ताणं अणागारोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा आउयस्स कम्मस्स बंधगा १ अपज्जत्तया संखेजगुणा २ सुत्ता संखेजगुणा ३ समोहया संखेजगुणा ४ सायावेयगा संखेज्जगुणा ५ इंदिओवउत्ता संखेजगुणा ६ अणागारोवउत्ता संखेजगुणा ७ सागारोवउत्ता संखेजगुणा ८ नोइंदिओवउत्ता विसेसाहिया ९ असायावेयगा विसेसाहिया १० असमोहया विसेसाहिया ११ जागरा विसेसाहिया १२ पज्जत्तया विसेसाहिया १३ आउयस्स कम्मस्स अबधया विसेसाहिया १४ (मू०९०)
*9999999
॥१५५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org