SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ दिसाय प्रज्ञापनाया: मलय० वृत्ती. ॥३४७॥ 9009089e9s दसोपलब्धत्वात् , शेषमौषिकसूत्रवद् वक्तव्यं, एवं तिर्यग्योनिकीनामपि सूत्रं वक्तव्यं, तथा चाह-एवं तिरिक्ख-18 १७ लेश्याजोणिणीणवि' । अधुना संमूछिमगर्भव्युत्क्रान्तिकतिर्यपञ्चेन्द्रियतिर्यस्त्रीविषयं सूत्रमाह-एएसि णं भंते पदे उद्देशः इत्यादि सुगम, एतच प्राग्वद् भावनीयं, इदं किल पञ्चेन्द्रियतिर्यग्योनिकाधिकारे षष्ठं सूत्रमनन्तरोक्तं च पञ्चममत उक्तं 'जहेव पंचमं तहा इमं छ8 भाणियचं,' अधुना गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियतिर्यस्त्रीविषयं सप्तमं सूत्रमाह-एएसि णं भंते !' इत्यादि सुगम, नवरं सर्वाखपि लेश्यासु स्त्रियः प्रचुराः, सर्वसङ्ख्ययापि च तिर्यक्पुरुषेभ्यस्तियस्त्रियस्त्रिगुणाः “तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयवा" [ त्रिगुणास्त्रिरूपाधिकास्तिरश्चां स्त्रियो ज्ञातव्याः] इति वचनात्, ततः सङ्ख्यातगुणा उक्ताः, नपुंसकास्तु गर्भव्युत्क्रान्तिकाः कतिपय इति न ते यथोक्तमल्पबहुत्वं व्यामुवन्ति, सम्प्रति संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकगर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकतिर्य स्त्रीविषयमष्टमं सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकतिर्यस्त्रीविषयं नवमं सामान्यतस्तिर्यग्योनिकतिर्यकत्रीविषयं दशमं सूत्रमाह । एवं मणुस्साणवि अप्पाबहुगा भाणियवा, नवरं पच्छिमगं अप्पाबहुगं नत्थि (सूत्र २१९) एएसि णं भंते ! देवाणं ॥३४७॥ कण्हलेसा जाव सुक्कलेसाण य कयरे कयरेहितो?, अप्पा वा ४ गो०! सवत्थोवा देवा सुकले० पम्हलेस्सा असं० काउले० असं० नीललेस्सा विसेसा० कण्ह. विसेसा० तेउलेसा संखेजगुणा, एएसि णं भंते ! देवीणं कण्हले० जाव तेउलेसाण य 392900202012920292020's Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy