SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ceae प्रज्ञापनायाः मलय० वृत्ती. ॥२३९॥ यदा स एव पट्रप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्र- १०चरमादेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थे चरमपदे चैकस्मिन्नाकाशप्रदेशे द्वाविति, स्थापना-तदा द्विप्रदेशावगाढयणुकस्कन्धवदुपरितनद्विप्रदेशावगाढौ द्वौ परमाणु परमाण्वा| एकश्चरमो द्वावधस्तनाविति चरमौ, द्वावेकप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, चतुर्दशश्चरमौ चावक्तव्यौ च. दीनांचर मात्वादि तत्र यदा स एव पटूप्रदेशकः स्कन्धः पट्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वी परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः एकः श्रेणिद्वयमध्यभा-2 |गसमश्रेणिस्थे प्रदेशे, एक उपरितनयोर्द्वयोर्विश्रेणिस्थे, स्थापना-तदा द्वावुपरितनावेकश्वरमो द्वावधस्तनाविति चरमौ द्वौ चावक्तव्याविति, एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यः, स चैवं-यदा स षटूप्रदेशकः स्कन्धः षट्खाकाशप्रदेशेषु एकपरिक्षेपेण विश्रेणिस्थैकाधिकमवगाहते, स्थापना-तदा एकवेष्टकाश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्वरम एकोऽचरमो मध्यवर्ती एकोऽवक्तव्यः, यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च, स्थापना-स सप्तप्रदेशकस्यैवोपपद्यते न षट्प्रदेशकस्य, योऽप्येकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च, स्थापना-सोऽपि सप्तप्रदेशकस्यैव ॥२३॥ न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमश्चरमश्चाचरमौ चावक्तव्यौ च, स्थापना-सोऽष्टप्रदेशकस्यैवेति,त्रयोऽप्येते विंशत्यादयोऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः, स एवं-यदा स एव षट्रप्रदेशकः स्कन्ध eledeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy